Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 kintu teSAM mano matto vidUraeva tiSThati| zikSayanto vidhIn nrAjJA bhajante mAM mudhaiva te|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কিন্তু তেষাং মনো মত্তো ৱিদূৰএৱ তিষ্ঠতি| শিক্ষযন্তো ৱিধীন্ ন্ৰাজ্ঞা ভজন্তে মাং মুধৈৱ তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কিন্তু তেষাং মনো মত্তো ৱিদূরএৱ তিষ্ঠতি| শিক্ষযন্তো ৱিধীন্ ন্রাজ্ঞা ভজন্তে মাং মুধৈৱ তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကိန္တု တေၐာံ မနော မတ္တော ဝိဒူရဧဝ တိၐ္ဌတိ၊ ၑိက္ၐယန္တော ဝိဓီန် နြာဇ္ဉာ ဘဇန္တေ မာံ မုဓဲဝ တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kintu tESAM manO mattO vidUraEva tiSThati| zikSayantO vidhIn nrAjnjA bhajantE mAM mudhaiva tE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:9
24 अन्तरसन्दर्भाः  

tato yIzu rlokAn AhUya proktavAn, yUyaM zrutvA budhyadhbaM|


yuSmAkaM vizvAso yadi vitatho na bhavet tarhi susaMvAdayuktAni mama vAkyAni smaratAM yuSmAkaM tena susaMvAdena paritrANaM jAyate|


iti kAMzcit lokAn yad upadizeretat mayAdiSTo'bhavaH, yataH sarvvairetai rvizvAsayuktezvarIyaniSThA na jAyate kintu vivAdo jAyate|


ryihUdIyopAkhyAneSu satyamatabhraSTAnAM mAnavAnAm AjJAsu ca manAMsi na nivezayeyustathAdiza|


yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yato'nugraheNAntaHkaraNasya susthirIbhavanaM kSemaM na ca khAdyadravyaiH| yatastadAcAriNastai rnopakRtAH|


kintu he nirbbodhamAnava, karmmahInaH pratyayo mRta evAstyetad avagantuM kim icchasi?


yaH kazcid etadgranthasthabhaviSyadvAkyAni zRNoti tasmA ahaM sAkSyamidaM dadAmi, kazcid yadyaparaM kimapyeteSu yojayati tarhIzvarogranthe'smin likhitAn daNDAn tasminneva yojayiSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्