Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:16 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 yIzunA proktaM, yUyamadya yAvat kimabodhAH stha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यीशुना प्रोक्तं, यूयमद्य यावत् किमबोधाः स्थ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যীশুনা প্ৰোক্তং, যূযমদ্য যাৱৎ কিমবোধাঃ স্থ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যীশুনা প্রোক্তং, যূযমদ্য যাৱৎ কিমবোধাঃ স্থ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယီၑုနာ ပြောက္တံ, ယူယမဒျ ယာဝတ် ကိမဗောဓား သ္ထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yIzunA prOktaM, yUyamadya yAvat kimabOdhAH stha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:16
15 अन्तरसन्दर्भाः  

yIzunA te pRSTA yuSmAbhiH kimetAnyAkhyAnAnyabudhyanta? tadA te pratyavadan, satyaM prabho|


tato yIzu rlokAn AhUya proktavAn, yUyaM zrutvA budhyadhbaM|


tadA pitarastaM pratyavadat, dRSTAntamimamasmAn bodhayatu|


kathAmimAM kiM na budhyadhbe ? yadAsyaM previzati, tad udare patan bahirniryAti,


tasmAt phirUzinAM sidUkinAJca kiNvaM prati sAvadhAnAstiSThata, kathAmimAm ahaM pUpAnadhi nAkathayaM, etad yUyaM kuto na budhyadhve?


yuSmAbhiH kimadyApi na jJAyate? paJcabhiH pUpaiH paJcasahasrapuruSeSu bhojiteSu bhakSyocchiSTapUrNAn kati DalakAn samagRhlItaM;


yataste manasAM kAThinyAt tat pUpIyam AzcaryyaM karmma na viviktavantaH|


tasmAt sa tAn jagAda yUyamapi kimetAdRgabodhAH? kimapi dravyaM bAhyAdantaraM pravizya naramamedhyaM karttAM na zaknoti kathAmimAM kiM na budhyadhve?


etasyAH kathAyA abhiprAyaM kiJcidapi te boddhuM na zekuH teSAM nikaTe'spaSTatavAt tasyaitAsAM kathAnAm AzayaM te jJAtuM na zekuzca|


kintu te tAM kathAM na bubudhire, spaSTatvAbhAvAt tasyA abhiprAyasteSAM bodhagamyo na babhUva; tasyA AzayaH ka ityapi te bhayAt praSTuM na zekuH|


yato yUyaM yadyapi samayasya dIrghatvAt zikSakA bhavitum azakSyata tathApIzvarasya vAkyAnAM yA prathamA varNamAlA tAmadhi zikSAprApti ryuSmAkaM punarAvazyakA bhavati, tathA kaThinadravye nahi kintu dugdhe yuSmAkaM prayojanam Aste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्