Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:14 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 te tiSThantu, te andhamanujAnAm andhamArgadarzakA eva; yadyandho'ndhaM panthAnaM darzayati, tarhyubhau gartte patataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ते तिष्ठन्तु, ते अन्धमनुजानाम् अन्धमार्गदर्शका एव; यद्यन्धोऽन्धं पन्थानं दर्शयति, तर्ह्युभौ गर्त्ते पततः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তে তিষ্ঠন্তু, তে অন্ধমনুজানাম্ অন্ধমাৰ্গদৰ্শকা এৱ; যদ্যন্ধোঽন্ধং পন্থানং দৰ্শযতি, তৰ্হ্যুভৌ গৰ্ত্তে পততঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তে তিষ্ঠন্তু, তে অন্ধমনুজানাম্ অন্ধমার্গদর্শকা এৱ; যদ্যন্ধোঽন্ধং পন্থানং দর্শযতি, তর্হ্যুভৌ গর্ত্তে পততঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တေ တိၐ္ဌန္တု, တေ အန္ဓမနုဇာနာမ် အန္ဓမာရ္ဂဒရ္ၑကာ ဧဝ; ယဒျန္ဓော'န္ဓံ ပန္ထာနံ ဒရ္ၑယတိ, တရှျုဘော် ဂရ္တ္တေ ပတတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:14
19 अन्तरसन्दर्भाः  

atha sa tebhyo dRSTAntakathAmakathayat, andho janaH kimandhaM panthAnaM darzayituM zaknoti? tasmAd ubhAvapi kiM gartte na patiSyataH?


pazcAd yIzuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantazcAndhA bhavantItyabhiprAyeNa jagadAham Agaccham|


tAdRzAd bhAvAd IrSyAvirodhApavAdaduSTAsUyA bhraSTamanasAM satyajJAnahInAnAm IzvarabhaktiM lAbhopAyam iva manyamAnAnAM lokAnAM vivAdAzca jAyante tAdRzebhyo lokebhyastvaM pRthak tiSTha|


aparaM pUrvvakAle yathA lokAnAM madhye mithyAbhaviSyadvAdina upAtiSThan tathA yuSmAkaM madhye'pi mithyAzikSakA upasthAsyanti, te sveSAM kretAraM prabhum anaGgIkRtya satvaraM vinAzaM sveSu varttayanti vinAzakavaidharmmyaM guptaM yuSmanmadhyam AneSyanti|


ime nirjalAni prasravaNAni pracaNDavAyunA cAlitA meghAzca teSAM kRte nityasthAyI ghoratarAndhakAraH saJcito 'sti|


tataH sa pazu rdhRto yazca mithyAbhaviSyadvaktA tasyAntike citrakarmmANi kurvvan taireva pazvaGkadhAriNastatpratimApUjakAMzca bhramitavAn so 'pi tena sArddhaM dhRtaH| tau ca vahnigandhakajvalitahrade jIvantau nikSiptau|


kukkurai rmAyAvibhiH puGgAmibhi rnarahantRृbhi rdevArccakaiH sarvvairanRte prIyamANairanRtAcAribhizca bahiH sthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्