Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 yanmukhaM pravizati, tat manujam amedhyaM na karoti, kintu yadAsyAt nirgacchati, tadeva mAnuSamamedhyI karotI|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যন্মুখং প্ৰৱিশতি, তৎ মনুজম্ অমেধ্যং ন কৰোতি, কিন্তু যদাস্যাৎ নিৰ্গচ্ছতি, তদেৱ মানুষমমেধ্যী কৰোতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যন্মুখং প্রৱিশতি, তৎ মনুজম্ অমেধ্যং ন করোতি, কিন্তু যদাস্যাৎ নির্গচ্ছতি, তদেৱ মানুষমমেধ্যী করোতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယန္မုခံ ပြဝိၑတိ, တတ် မနုဇမ် အမေဓျံ န ကရောတိ, ကိန္တု ယဒါသျာတ် နိရ္ဂစ္ဆတိ, တဒေဝ မာနုၐမမေဓျီ ကရောတီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yanmukhaM pravizati, tat manujam amEdhyaM na karOti, kintu yadAsyAt nirgacchati, tadEva mAnuSamamEdhyI karOtI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:11
26 अन्तरसन्दर्भाः  

tato yIzu rlokAn AhUya proktavAn, yUyaM zrutvA budhyadhbaM|


tadAnIM ziSyA Agatya tasmai kathayAJcakruH, etAM kathAM zrutvA phirUzino vyarajyanta, tat kiM bhavatA jJAyate?


bAhyAdantaraM pravizya naramamedhyaM karttAM zaknoti IdRzaM kimapi vastu nAsti, varam antarAd bahirgataM yadvastu tanmanujam amedhyaM karoti|


kimapi vastu svabhAvato nAzuci bhavatItyahaM jAne tathA prabhunA yIzukhrISTenApi nizcitaM jAne, kintu yo jano yad dravyam apavitraM jAnIte tasya kRte tad apavitram Aste|


bhakSyaM peyaJcezvararAjyasya sAro nahi, kintu puNyaM zAntizca pavitreNAtmanA jAta Anandazca|


bhakSyArtham Izvarasya karmmaNo hAniM mA janayata; sarvvaM vastu pavitramiti satyaM tathApi yo jano yad bhuktvA vighnaM labhate tadarthaM tad bhadraM nahi|


bhUtasvarUpANAM zikSAyAM bhramakAtmanAM vAkyeSu ca manAMsi nivezya dharmmAd bhraMziSyante| tAni tu bhakSyANi vizvAsinAM svIkRtasatyadharmmANAJca dhanyavAdasahitAya bhogAyezvareNa sasRjire|


zucInAM kRte sarvvANyeva zucIni bhavanti kintu kalaGkitAnAm avizvAsinAJca kRte zuci kimapi na bhavati yatasteSAM buddhayaH saMvedAzca kalaGkitAH santi|


yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yato'nugraheNAntaHkaraNasya susthirIbhavanaM kSemaM na ca khAdyadravyaiH| yatastadAcAriNastai rnopakRtAH|


ye ca janA bhrAntyAcArigaNAt kRcchreNoddhRtAstAn ime 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIDAbhizca mohayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्