Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 aparaJca katipayabIjAni urvvarAyAM patitAni; teSAM madhye kAnicit zataguNAni kAnicit SaSTiguNAni kAnicit triMzaguMNAni phalAni phalitavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अपरञ्च कतिपयबीजानि उर्व्वरायां पतितानि; तेषां मध्ये कानिचित् शतगुणानि कानिचित् षष्टिगुणानि कानिचित् त्रिंशगुंणानि फलानि फलितवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অপৰঞ্চ কতিপযবীজানি উৰ্ৱ্ৱৰাযাং পতিতানি; তেষাং মধ্যে কানিচিৎ শতগুণানি কানিচিৎ ষষ্টিগুণানি কানিচিৎ ত্ৰিংশগুংণানি ফলানি ফলিতৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অপরঞ্চ কতিপযবীজানি উর্ৱ্ৱরাযাং পতিতানি; তেষাং মধ্যে কানিচিৎ শতগুণানি কানিচিৎ ষষ্টিগুণানি কানিচিৎ ত্রিংশগুংণানি ফলানি ফলিতৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အပရဉ္စ ကတိပယဗီဇာနိ ဥရွွရာယာံ ပတိတာနိ; တေၐာံ မဓျေ ကာနိစိတ် ၑတဂုဏာနိ ကာနိစိတ် ၐၐ္ဋိဂုဏာနိ ကာနိစိတ် တြိံၑဂုံဏာနိ ဖလာနိ ဖလိတဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 aparanjca katipayabIjAni urvvarAyAM patitAni; tESAM madhyE kAnicit zataguNAni kAnicit SaSTiguNAni kAnicit triMzaguMNAni phalAni phalitavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:8
11 अन्तरसन्दर्भाः  

aparam urvvarAyAM bIjAnyuptAni tadartha eSaH; ye tAM kathAM zrutvA vudhyante, te phalitAH santaH kecit zataguNAni kecita SaSTiguNAni kecicca triMzadguNAni phalAni janayanti|


aparaM katipayabIjeSu kaNTakAnAM madhye patiteSu kaNTakAnyedhitvA tAni jagrasuH|


ye janA vAkyaM zrutvA gRhlanti teSAM kasya vA triMzadguNAni kasya vA SaSTiguNAni kasya vA zataguNAni phalAni bhavanti taeva uptabIjorvvarabhUmisvarUpAH|


tathA kiyanti bIjAnyuttamabhUmau patitAni tAni saMvRdvya phalAnyutpAditAni kiyanti bIjAni triMzadguNAni kiyanti SaSTiguNAni kiyanti zataguNAni phalAni phalitavanti|


kintu ye zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta evottamamRtsvarUpAH|


tadanyAni katipayabIjAni ca bhUmyAmuttamAyAM petustatastAnyaGkurayitvA zataguNAni phalAni pheluH| sa imA kathAM kathayitvA proccaiH provAca, yasya zrotuM zrotre staH sa zRNotu|


yadi yUyaM pracUraphalavanto bhavatha tarhi tadvArA mama pitu rmahimA prakAziSyate tathA yUyaM mama ziSyA iti parikSAyiSyadhve|


yato mayi, arthato mama zarIre, kimapyuttamaM na vasati, etad ahaM jAnAmi; mamecchukatAyAM tiSThantyAmapyaham uttamakarmmasAdhane samartho na bhavAmi|


khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvaJca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTena puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्