Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:33 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

33 punarapi sa upamAkathAmekAM tebhyaH kathayAJcakAra; kAcana yoSit yat kiNvamAdAya droNatrayamitagodhUmacUrNAnAM madhye sarvveSAM mizrIbhavanaparyyantaM samAcchAdya nidhattavatI, tatkiNvamiva svargarAjyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 पुनरपि स उपमाकथामेकां तेभ्यः कथयाञ्चकार; काचन योषित् यत् किण्वमादाय द्रोणत्रयमितगोधूमचूर्णानां मध्ये सर्व्वेषां मिश्रीभवनपर्य्यन्तं समाच्छाद्य निधत्तवती, तत्किण्वमिव स्वर्गराज्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 পুনৰপি স উপমাকথামেকাং তেভ্যঃ কথযাঞ্চকাৰ; কাচন যোষিৎ যৎ কিণ্ৱমাদায দ্ৰোণত্ৰযমিতগোধূমচূৰ্ণানাং মধ্যে সৰ্ৱ্ৱেষাং মিশ্ৰীভৱনপৰ্য্যন্তং সমাচ্ছাদ্য নিধত্তৱতী, তৎকিণ্ৱমিৱ স্ৱৰ্গৰাজ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 পুনরপি স উপমাকথামেকাং তেভ্যঃ কথযাঞ্চকার; কাচন যোষিৎ যৎ কিণ্ৱমাদায দ্রোণত্রযমিতগোধূমচূর্ণানাং মধ্যে সর্ৱ্ৱেষাং মিশ্রীভৱনপর্য্যন্তং সমাচ্ছাদ্য নিধত্তৱতী, তৎকিণ্ৱমিৱ স্ৱর্গরাজ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ပုနရပိ သ ဥပမာကထာမေကာံ တေဘျး ကထယာဉ္စကာရ; ကာစန ယောၐိတ် ယတ် ကိဏွမာဒါယ ဒြောဏတြယမိတဂေါဓူမစူရ္ဏာနာံ မဓျေ သရွွေၐာံ မိၑြီဘဝနပရျျန္တံ သမာစ္ဆာဒျ နိဓတ္တဝတီ, တတ္ကိဏွမိဝ သွရ္ဂရာဇျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 punarapi sa upamAkathAmEkAM tEbhyaH kathayAnjcakAra; kAcana yOSit yat kiNvamAdAya drONatrayamitagOdhUmacUrNAnAM madhyE sarvvESAM mizrIbhavanaparyyantaM samAcchAdya nidhattavatI, tatkiNvamiva svargarAjyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:33
19 अन्तरसन्दर्भाः  

anantaraM soparAmekAM dRSTAntakathAmupasthApya tebhyaH kathayAmAsa; svargIyarAjyaM tAdRzena kenacid gRhasthenopamIyate, yena svIyakSetre prazastabIjAnyaupyanta|


aparaJca paramezvaro yadi tasya samayasya saMkSepaM na karoti tarhi kasyApi prANabhRto rakSA bhavituM na zakSyati, kintu yAn janAn manonItAn akarot teSAM svamanonItAnAM hetoH sa tadanehasaM saMkSepsyati|


tataH krameNa tat sarvvagodhUmacUrNaM vyApnoti, tasya kiNvasya tulyam Izvarasya rAjyaM|


mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkaroti|


yuSmanmadhye yenottamaM karmma karttum Arambhi tenaiva yIzukhrISTasya dinaM yAvat tat sAdhayiSyata ityasmin dRDhavizvAso mamAste|


mayA yat prArthyate tad idaM yuSmAkaM prema nityaM vRddhiM gatvA


kintvasmAkaM prabhostrAtu ryIzukhrISTasyAnugrahe jJAne ca varddhadhvaM| tasya gauravam idAnIM sadAkAlaJca bhUyAt| Amen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्