Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:20 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

20 aparaM pASANasthale bIjAnyuptAni tasyArtha eSaH; kazcit kathAM zrutvaiva harSacittena gRhlAti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अपरं पाषाणस्थले बीजान्युप्तानि तस्यार्थ एषः; कश्चित् कथां श्रुत्वैव हर्षचित्तेन गृह्लाति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰং পাষাণস্থলে বীজান্যুপ্তানি তস্যাৰ্থ এষঃ; কশ্চিৎ কথাং শ্ৰুৎৱৈৱ হৰ্ষচিত্তেন গৃহ্লাতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরং পাষাণস্থলে বীজান্যুপ্তানি তস্যার্থ এষঃ; কশ্চিৎ কথাং শ্রুৎৱৈৱ হর্ষচিত্তেন গৃহ্লাতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရံ ပါၐာဏသ္ထလေ ဗီဇာနျုပ္တာနိ တသျာရ္ထ ဧၐး; ကၑ္စိတ် ကထာံ ၑြုတွဲဝ ဟရ္ၐစိတ္တေန ဂၖဟ္လာတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparaM pASANasthalE bIjAnyuptAni tasyArtha ESaH; kazcit kathAM zrutvaiva harSacittEna gRhlAti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:20
17 अन्तरसन्दर्भाः  

mArgapArzve bIjAnyuptAni tasyArtha eSaH, yadA kazcit rAjyasya kathAM nizamya na budhyate, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|


kintu tasya manasi mUlApraviSTatvAt sa kiJcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kopi klestADanA vA cet jAyate, tarhi sa tatkSaNAd vighnameti|


yasmAd yena yAcyate, tena labhyate; yena mRgyate tenoddezaH prApyate; yena ca dvAram Ahanyate, tatkRte dvAraM mocyate|


yasmAd herod taM dhArmmikaM satpuruSaJca jJAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusAreNa bahUni karmmANi kRtavAn hRSTamanAstadupadezaM zrutavAMzca|


yohan dedIpyamAno dIpa iva tejasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|


zeSe sa zimonapi svayaM pratyait tato majjitaH san philipena kRtAm AzcaryyakriyAM lakSaNaJca vilokyAsambhavaM manyamAnastena saha sthitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्