Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 tataH sa pratyavadat, svargarAjyasya nigUDhAM kathAM vedituM yuSmabhyaM sAmarthyamadAyi, kintu tebhyo nAdAyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ স প্ৰত্যৱদৎ, স্ৱৰ্গৰাজ্যস্য নিগূঢাং কথাং ৱেদিতুং যুষ্মভ্যং সামৰ্থ্যমদাযি, কিন্তু তেভ্যো নাদাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ স প্রত্যৱদৎ, স্ৱর্গরাজ্যস্য নিগূঢাং কথাং ৱেদিতুং যুষ্মভ্যং সামর্থ্যমদাযি, কিন্তু তেভ্যো নাদাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး သ ပြတျဝဒတ်, သွရ္ဂရာဇျသျ နိဂူဎာံ ကထာံ ဝေဒိတုံ ယုၐ္မဘျံ သာမရ္ထျမဒါယိ, ကိန္တု တေဘျော နာဒါယိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:11
40 अन्तरसन्दर्भाः  

anantaraM ziSyairAgatya so'pRcchyata, bhavatA tebhyaH kuto dRSTAntakathA kathyate?


tato yIzuH kathitavAn, he yUnasaH putra zimon tvaM dhanyaH; yataH kopi anujastvayyetajjJAnaM nodapAdayat, kintu mama svargasyaH pitodapAdayat|


tataH sa uktavAn, yebhyastatsAmarthyaM AdAyi, tAn vinAnyaH kopi manuja etanmataM grahItuM na zaknoti|


tadA sa uktavAn, yuvAM mama kaMsenAvazyaM pAsyathaH, mama majjanena ca yuvAmapi majjiSyethe, kintu yeSAM kRte mattAtena nirUpitam idaM tAn vihAyAnyaM kamapi maddakSiNapArzve vAmapArzve ca samupavezayituM mamAdhikAro nAsti|


kintu yeSAmartham idaM nirUpitaM, tAn vihAyAnyaM kamapi mama dakSiNapArzve vAmapArzve vA samupavezayituM mamAdhikAro nAsti|


tadA sa tAnuditavAn IzvararAjyasya nigUDhavAkyaM boddhuM yuSmAkamadhikAro'sti;


tataH sa vyAjahAra, IzvarIyarAjyasya guhyAni jJAtuM yuSmabhyamadhikAro dIyate kintvanye yathA dRSTvApi na pazyanti zrutvApi ma budhyante ca tadarthaM teSAM purastAt tAH sarvvAH kathA dRSTAntena kathyante|


aparamapi kathitavAn asmAt kAraNAd akathayaM pituH sakAzAt zakttimaprApya kopi mamAntikam AgantuM na zaknoti|


yo jano nidezaM tasya grahISyati mamopadezo matto bhavati kim IzvarAd bhavati sa ganastajjJAtuM zakSyati|


tataH thuyAtIrAnagarIyA dhUSarAmbaravikrAyiNI ludiyAnAmikA yA IzvarasevikA yoSit zrotrINAM madhya AsIt tayA pauloktavAkyAni yad gRhyante tadarthaM prabhustasyA manodvAraM muktavAn|


he bhrAtaro yuSmAkam AtmAbhimAno yanna jAyate tadarthaM mamedRzI vAJchA bhavati yUyaM etannigUDhatattvam ajAnanto yanna tiSThatha; vastuto yAvatkAlaM sampUrNarUpeNa bhinnadezinAM saMgraho na bhaviSyati tAvatkAlam aMzatvena isrAyelIyalokAnAm andhatA sthAsyati;


pUrvvakAlikayugeSu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsena grahaNArthaM sadAtanasyezvarasyAjJayA sarvvadezIyalokAn jJApyate,


aparaJca yadyaham IzvarIyAdezADhyaH syAM sarvvANi guptavAkyAni sarvvavidyAJca jAnIyAM pUrNavizvAsaH san zailAn sthAnAntarIkarttuM zaknuyAJca kintu yadi premahIno bhaveyaM tarhyagaNanIya eva bhavAmi|


prANI manuSya IzvarIyAtmanaH zikSAM na gRhlAti yata AtmikavicAreNa sA vicAryyeti hetoH sa tAM pralApamiva manyate boddhuJca na zaknoti|


kintu kAlAvasthAyAH pUrvvasmAd yat jJAnam asmAkaM vibhavArtham IzvareNa nizcitya pracchannaM tannigUDham IzvarIyajJAnaM prabhASAmahe|


lokA asmAn khrISTasya paricArakAn Izvarasya nigUThavAkyadhanasyAdhyakSAMzca manyantAM|


aparAt kastvAM vizeSayati? tubhyaM yanna datta tAdRzaM kiM dhArayasi? adatteneva dattena vastunA kutaH zlAghase?


yuSmAkaM jJAnacakSUMSi ca dIptiyuktAni kRtvA tasyAhvAnaM kIdRzyA pratyAzayA sambalitaM pavitralokAnAM madhye tena datto'dhikAraH kIdRzaH prabhAvanidhi rvizvAsiSu cAsmAsu prakAzamAnasya


svargapRthivyo ryadyad vidyate tatsarvvaM sa khrISTe saMgrahISyatIti hitaiSiNA


etannigUDhavAkyaM gurutaraM mayA ca khrISTasamitI adhi tad ucyate|


ahaJca yasya susaMvAdasya zRGkhalabaddhaH pracArakadUto'smi tam upayuktenotsAhena pracArayituM yathA zaknuyAM


phalataH pUrNabuddhirUpadhanabhogAya premnA saMyuktAnAM teSAM manAMsi yat piturIzvarasya khrISTasya ca nigUDhavAkyasya jJAnArthaM sAntvanAM prApnuyurityarthamahaM yate|


aparaM yasya mahattvaM sarvvasvIkRtam Izvarabhaktestat nigUDhavAkyamidam Izvaro mAnavadehe prakAzita AtmanA sapuNyIkRto dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTe ghoSito jagato vizvAsapAtrIbhUtastejaHprAptaye svargaM nItazceti|


yuSmAkaM kasyApi jJAnAbhAvo yadi bhavet tarhi ya IzvaraH saralabhAvena tiraskAraJca vinA sarvvebhyo dadAti tataH sa yAcatAM tatastasmai dAyiSyate|


yaH pavitrastasmAd yUyam abhiSekaM prAptavantastena sarvvANi jAnItha|


aparaM yUyaM tasmAd yam abhiSekaM prAptavantaH sa yuSmAsu tiSThati tataH ko'pi yad yuSmAn zikSayet tad anAvazyakaM, sa cAbhiSeko yuSmAn sarvvANi zikSayati satyazca bhavati na cAtathyaH, ataH sa yuSmAn yadvad azikSayat tadvat tatra sthAsyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्