Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:44 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

44 pazcAt sa tat sthAnam upasthAya tat zUnyaM mArjjitaM zobhitaJca vilokya vrajan svatopi duSTatarAn anyasaptabhUtAn saGginaH karoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 पश्चात् स तत् स्थानम् उपस्थाय तत् शून्यं मार्ज्जितं शोभितञ्च विलोक्य व्रजन् स्वतोपि दुष्टतरान् अन्यसप्तभूतान् सङ्गिनः करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 পশ্চাৎ স তৎ স্থানম্ উপস্থায তৎ শূন্যং মাৰ্জ্জিতং শোভিতঞ্চ ৱিলোক্য ৱ্ৰজন্ স্ৱতোপি দুষ্টতৰান্ অন্যসপ্তভূতান্ সঙ্গিনঃ কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 পশ্চাৎ স তৎ স্থানম্ উপস্থায তৎ শূন্যং মার্জ্জিতং শোভিতঞ্চ ৱিলোক্য ৱ্রজন্ স্ৱতোপি দুষ্টতরান্ অন্যসপ্তভূতান্ সঙ্গিনঃ করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ပၑ္စာတ် သ တတ် သ္ထာနမ် ဥပသ္ထာယ တတ် ၑူနျံ မာရ္ဇ္ဇိတံ ၑောဘိတဉ္စ ဝိလောကျ ဝြဇန် သွတောပိ ဒုၐ္ဋတရာန် အနျသပ္တဘူတာန် သင်္ဂိနး ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 pazcAt sa tat sthAnam upasthAya tat zUnyaM mArjjitaM zObhitanjca vilOkya vrajan svatOpi duSTatarAn anyasaptabhUtAn sagginaH karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:44
23 अन्तरसन्दर्भाः  

anyaJca kopi balavanta janaM prathamato na badvvA kena prakAreNa tasya gRhaM pravizya taddravyAdi loThayituM zaknoti? kintu tat kRtvA tadIyagRsya dravyAdi loThayituM zaknoti|


aparaM manujAd bahirgato 'pavitrabhUtaH zuSkasthAnena gatvA vizrAmaM gaveSayati, kintu tadalabhamAnaH sa vakti, yasmA; niketanAd AgamaM, tadeva vezma pakAvRtya yAmi|


tataste tat sthAnaM pravizya nivasanti, tena tasya manujasya zeSadazA pUrvvadazAtotIvAzubhA bhavati, eteSAM duSTavaMzyAnAmapi tathaiva ghaTiSyate|


sa daridralokArtham acintayad iti na, kintu sa caura evaM tannikaTe mudrAsampuTakasthityA tanmadhye yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|


pitA tasya haste sarvvaM samarpitavAn svayam Izvarasya samIpAd Agacchad Izvarasya samIpaM yAsyati ca, sarvvANyetAni jJAtvA rajanyAM bhojane sampUrNe sati,


tasmin datte sati zaitAn tamAzrayat; tadA yIzustam avadat tvaM yat kariSyasi tat kSipraM kuru|


yato heto ryuSmanmadhye ye parIkSitAste yat prakAzyante tadarthaM bhedai rbhavitavyameva|


arthataH sAmpratam AjJAlaGghivaMzeSu karmmakAriNam AtmAnam anvavrajata|


te 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaGge 'sthAsyan, kintu sarvve 'smadIyA na santyetasya prakAza Avazyaka AsIt|


he bAlakAH, yUyam IzvarAt jAtAstAn jitavantazca yataH saMsArAdhiSThAnakAriNo 'pi yuSmadadhiSThAnakArI mahAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्