Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:22 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 anantaraM lokai statsamIpam AnIto bhUtagrastAndhamUkaikamanujastena svasthIkRtaH, tataH so'ndho mUko draSTuM vaktuJcArabdhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 अनन्तरं लोकै स्तत्समीपम् आनीतो भूतग्रस्तान्धमूकैकमनुजस्तेन स्वस्थीकृतः, ततः सोऽन्धो मूको द्रष्टुं वक्तुञ्चारब्धवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অনন্তৰং লোকৈ স্তৎসমীপম্ আনীতো ভূতগ্ৰস্তান্ধমূকৈকমনুজস্তেন স্ৱস্থীকৃতঃ, ততঃ সোঽন্ধো মূকো দ্ৰষ্টুং ৱক্তুঞ্চাৰব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অনন্তরং লোকৈ স্তৎসমীপম্ আনীতো ভূতগ্রস্তান্ধমূকৈকমনুজস্তেন স্ৱস্থীকৃতঃ, ততঃ সোঽন্ধো মূকো দ্রষ্টুং ৱক্তুঞ্চারব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အနန္တရံ လောကဲ သ္တတ္သမီပမ် အာနီတော ဘူတဂြသ္တာန္ဓမူကဲကမနုဇသ္တေန သွသ္ထီကၖတး, တတး သော'န္ဓော မူကော ဒြၐ္ဋုံ ဝက္တုဉ္စာရဗ္ဓဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 anantaraM lOkai statsamIpam AnItO bhUtagrastAndhamUkaikamanujastEna svasthIkRtaH, tataH sO'ndhO mUkO draSTuM vaktunjcArabdhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:22
12 अन्तरसन्दर्भाः  

tena kRtsnasuriyAdezasya madhyaM tasya yazo vyApnot, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvanto manujA nAnAvidhavyAdhibhiH kliSTA Asan, teSu sarvveSu tasya samIpam AnIteSu sa tAn svasthAn cakAra|


aparaJca apavitrabhUtAstaM dRSTvA taccaraNayoH patitvA procaiH procuH, tvamIzvarasya putraH|


yathA te mayi vizvasya pavitrIkRtAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teSAM jJAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM teSAM samIpaM tvAM preSyAmi|


zayatAnasya zaktiprakAzanAd vinAzyamAnAnAM madhye sarvvavidhAH parAkramA bhramikA AzcaryyakriyA lakSaNAnyadharmmajAtA sarvvavidhapratAraNA ca tasyopasthiteH phalaM bhaviSyati;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्