Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:15 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 tato yIzustad viditvA sthanAntaraM gatavAn; anyeSu bahunareSu tatpazcAd gateSu tAn sa nirAmayAn kRtvA ityAjJApayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ततो यीशुस्तद् विदित्वा स्थनान्तरं गतवान्; अन्येषु बहुनरेषु तत्पश्चाद् गतेषु तान् स निरामयान् कृत्वा इत्याज्ञापयत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততো যীশুস্তদ্ ৱিদিৎৱা স্থনান্তৰং গতৱান্; অন্যেষু বহুনৰেষু তৎপশ্চাদ্ গতেষু তান্ স নিৰামযান্ কৃৎৱা ইত্যাজ্ঞাপযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততো যীশুস্তদ্ ৱিদিৎৱা স্থনান্তরং গতৱান্; অন্যেষু বহুনরেষু তৎপশ্চাদ্ গতেষু তান্ স নিরামযান্ কৃৎৱা ইত্যাজ্ঞাপযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတော ယီၑုသ္တဒ် ဝိဒိတွာ သ္ထနာန္တရံ ဂတဝါန်; အနျေၐု ဗဟုနရေၐု တတ္ပၑ္စာဒ် ဂတေၐု တာန် သ နိရာမယာန် ကၖတွာ ဣတျာဇ္ဉာပယတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:15
15 अन्तरसन्दर्भाः  

tai ryadA yUyamekapure tADiSyadhve, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasuto naiti tAvad isrAyeldezIyasarvvanagarabhramaNaM samApayituM na zakSyatha|


tadA tatpazcAt jananivahe gate sa tatra tAn nirAmayAn akarot|


tathA yatra yatra grAme yatra yatra pure yatra yatra pallyAJca tena pravezaH kRtastadvartmamadhye lokAH pIDitAn sthApayitvA tasya celagranthimAtraM spraSTum teSAmarthe tadanujJAM prArthayantaH yAvanto lokAH paspRzustAvanta eva gadAnmuktAH|


tadA yIzusteSAm itthaM cintanaM viditvA tebhyokathayad yUyaM manobhiH kuto vitarkayatha?


tataH paraM sa parvvatamAruhyezvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|


pazcAl lokAstad viditvA tasya pazcAd yayuH; tataH sa tAn nayan IzvarIyarAjyasya prasaGgamuktavAn, yeSAM cikitsayA prayojanam AsIt tAn svasthAn cakAra ca|


ataeva yihUdIyAnAM madhye yIzuH saprakAzaM gamanAgamane akRtvA tasmAd gatvA prAntarasya samIpasthAyipradezasyephrAyim nAmni nagare ziSyaiH sAkaM kAlaM yApayituM prArebhe|


tataH paraM yihUdIyalokAstaM hantuM samaihanta tasmAd yIzu ryihUdApradeze paryyaTituM necchan gAlIl pradeze paryyaTituM prArabhata|


dine tiSThati matprerayituH karmma mayA karttavyaM yadA kimapi karmma na kriyate tAdRzI nizAgacchati|


satkarmmakaraNe'smAbhirazrAntai rbhavitavyaM yato'klAntaustiSThadbhirasmAbhirupayuktasamaye tat phalAni lapsyante|


tadarthameva yUyam AhUtA yataH khrISTo'pi yuSmannimittaM duHkhaM bhuktvA yUyaM yat tasya padacihnai rvrajeta tadarthaM dRSTAntamekaM darzitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्