Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:14 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 tadA phirUzino bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyena cakruH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तदा फिरूशिनो बहिर्भूय कथं तं हनिष्याम इति कुमन्त्रणां तत्प्रातिकूल्येन चक्रुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদা ফিৰূশিনো বহিৰ্ভূয কথং তং হনিষ্যাম ইতি কুমন্ত্ৰণাং তৎপ্ৰাতিকূল্যেন চক্ৰুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদা ফিরূশিনো বহির্ভূয কথং তং হনিষ্যাম ইতি কুমন্ত্রণাং তৎপ্রাতিকূল্যেন চক্রুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါ ဖိရူၑိနော ဗဟိရ္ဘူယ ကထံ တံ ဟနိၐျာမ ဣတိ ကုမန္တြဏာံ တတ္ပြာတိကူလျေန စကြုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:14
15 अन्तरसन्दर्भाः  

kenopAyena yIzuM dhRtvA hantuM zaknuyuriti mantrayAJcakruH|


prabhAte jAte pradhAnayAjakalokaprAcInA yIzuM hantuM tatpratikUlaM mantrayitvA


tadA nistArotsavakiNvahInapUpotsavayorArambhasya dinadvaye 'vaziSTe pradhAnayAjakA adhyApakAzca kenApi chalena yIzuM dharttAM hantuJca mRgayAJcakrire;


atha phirUzinaH prasthAya taM nAzayituM herodIyaiH saha mantrayitumArebhire|


pradhAnayAjakA adhyAyakAzca yathA taM hantuM zaknuvanti tathopAyAm aceSTanta kintu lokebhyo bibhyuH|


tasmAt te pracaNDakopAnvitA yIzuM kiM kariSyantIti parasparaM pramantritAH|


tato yihUdIyAH punarapi taM hantuM pASANAn udatolayan|


tadA te punarapi taM dharttum aceSTanta kintu sa teSAM karebhyo nistIryya


taddinamArabhya te kathaM taM hantuM zaknuvantIti mantraNAM karttuM prArebhire|


sa ca kutrAsti yadyetat kazcid vetti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjJAM prAcArayan|


tato yihUdIyAstaM hantuM punarayatanta yato vizrAmavAraM nAmanyata tadeva kevalaM na adhikantu IzvaraM svapitaraM procya svamapIzvaratulyaM kRtavAn|


tasmAd yihUdIyAstaM dharttum udyatAstathApi kopi tasya gAtre hastaM nArpayad yato hetostadA tasya samayo nopatiSThati|


tataH paraM lokAstasmin itthaM vivadante phirUzinaH pradhAnayAjakAJceti zrutavantastaM dhRtvA netuM padAtigaNaM preSayAmAsuH|


katipayalokAstaM dharttum aicchan tathApi tadvapuSi kopi hastaM nArpayat|


tadA te pASANAn uttolya tamAhantum udayacchan kintu yIzu rgupto mantirAd bahirgatya teSAM madhyena prasthitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्