Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:19 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 manujasuta Agatya bhuktavAn pItavAMzca, tena lokA vadanti, pazyata eSa bhoktA madyapAtA caNDAlapApinAM bandhazca, kintu jJAnino jJAnavyavahAraM nirdoSaM jAnanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 मनुजसुत आगत्य भुक्तवान् पीतवांश्च, तेन लोका वदन्ति, पश्यत एष भोक्ता मद्यपाता चण्डालपापिनां बन्धश्च, किन्तु ज्ञानिनो ज्ञानव्यवहारं निर्दोषं जानन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 মনুজসুত আগত্য ভুক্তৱান্ পীতৱাংশ্চ, তেন লোকা ৱদন্তি, পশ্যত এষ ভোক্তা মদ্যপাতা চণ্ডালপাপিনাং বন্ধশ্চ, কিন্তু জ্ঞানিনো জ্ঞানৱ্যৱহাৰং নিৰ্দোষং জানন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 মনুজসুত আগত্য ভুক্তৱান্ পীতৱাংশ্চ, তেন লোকা ৱদন্তি, পশ্যত এষ ভোক্তা মদ্যপাতা চণ্ডালপাপিনাং বন্ধশ্চ, কিন্তু জ্ঞানিনো জ্ঞানৱ্যৱহারং নির্দোষং জানন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 မနုဇသုတ အာဂတျ ဘုက္တဝါန် ပီတဝါံၑ္စ, တေန လောကာ ဝဒန္တိ, ပၑျတ ဧၐ ဘောက္တာ မဒျပါတာ စဏ္ဍာလပါပိနာံ ဗန္ဓၑ္စ, ကိန္တု ဇ္ဉာနိနော ဇ္ဉာနဝျဝဟာရံ နိရ္ဒောၐံ ဇာနန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 manujasuta Agatya bhuktavAn pItavAMzca, tEna lOkA vadanti, pazyata ESa bhOktA madyapAtA caNPAlapApinAM bandhazca, kintu jnjAninO jnjAnavyavahAraM nirdOSaM jAnanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:19
19 अन्तरसन्दर्भाः  

ye yuSmAsu prema kurvvanti, yUyaM yadi kevalaM tevveva prema kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNDAlA api tAdRzaM kiM na kurvvanti?


anantaraM vizrAmavAre yIzau pradhAnasya phirUzino gRhe bhoktuM gatavati te taM vIkSitum Arebhire|


tad dRSTvA sarvve vivadamAnA vaktumArebhire, sotithitvena duSTalokagRhaM gacchati|


aparaJca sarvve lokAH karamaJcAyinazca tasya vAkyAni zrutvA yohanA majjanena majjitAH paramezvaraM nirdoSaM menire|


tasmai vivAhAya yIzustasya ziSyAzca nimantritA Asan|


asmAkam ekaiko janaH svasamIpavAsino hitArthaM niSThArthaJca tasyaiveSTAcAram Acaratu|


tathAstu dhanyavAdazca tejo jJAnaM prazaMsanaM| zauryyaM parAkramazcApi zaktizca sarvvameva tat| varttatAmIzvare'smAkaM nityaM nityaM tathAstviti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्