Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:17 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 vayaM yuSmAkaM samIpe vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpe ca vayamarodima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 वयं युष्माकं समीपे वंशीरवादयाम, किन्तु यूयं नानृत्यत; युष्माकं समीपे च वयमरोदिम, किन्तु यूयं न व्यलपत, तादृशै र्बालकैस्त उपमायिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ৱযং যুষ্মাকং সমীপে ৱংশীৰৱাদযাম, কিন্তু যূযং নানৃত্যত; যুষ্মাকং সমীপে চ ৱযমৰোদিম, কিন্তু যূযং ন ৱ্যলপত, তাদৃশৈ ৰ্বালকৈস্ত উপমাযিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ৱযং যুষ্মাকং সমীপে ৱংশীরৱাদযাম, কিন্তু যূযং নানৃত্যত; যুষ্মাকং সমীপে চ ৱযমরোদিম, কিন্তু যূযং ন ৱ্যলপত, তাদৃশৈ র্বালকৈস্ত উপমাযিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဝယံ ယုၐ္မာကံ သမီပေ ဝံၑီရဝါဒယာမ, ကိန္တု ယူယံ နာနၖတျတ; ယုၐ္မာကံ သမီပေ စ ဝယမရောဒိမ, ကိန္တု ယူယံ န ဝျလပတ, တာဒၖၑဲ ရ္ဗာလကဲသ္တ ဥပမာယိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 vayaM yuSmAkaM samIpE vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpE ca vayamarOdima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:17
15 अन्तरसन्दर्भाः  

ete vidyamAnajanAH kai rmayopamIyante? ye bAlakA haTTa upavizya svaM svaM bandhumAhUya vadanti,


yato yohan Agatya na bhuktavAn na pItavAMzca, tena lokA vadanti, sa bhUtagrasta iti|


tadA yIzustAn avocat yAvat sakhInAM saMGge kanyAyA varastiSThati, tAvat kiM te vilApaM karttuM zakluvanti? kintu yadA teSAM saMGgAd varaM nayanti, tAdRzaH samaya AgamiSyati, tadA te upavatsyanti|


aparaM yIzustasyAdhyakSasya gehaM gatvA vAdakaprabhRtIn bahUn lokAn zabdAyamAnAn vilokya tAn avadat,


tatkAle tasya jyeSThaH putraH kSetra AsIt| atha sa nivezanasya nikaTaM Agacchan nRtyAnAM vAdyAnAJca zabdaM zrutvA


tato loाkAraNyamadhye bahustriyo rudatyo vilapantyazca yIzoH pazcAd yayuH|


ye bAlakA vipaNyAm upavizya parasparam AhUya vAkyamidaM vadanti, vayaM yuSmAkaM nikaTe vaMzIravAdiSma, kintu yUyaM nAnarttiSTa, vayaM yuSmAkaM nikaTa arodiSma, kintu yuyaM na vyalapiSTa, bAlakairetAdRzaisteSAm upamA bhavati|


aparaJca ye rudanti vilapanti ca tAn sarvvAn janAn uvAca, yUyaM mA rodiSTa kanyA na mRtA nidrAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्