Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:16 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 ete vidyamAnajanAH kai rmayopamIyante? ye bAlakA haTTa upavizya svaM svaM bandhumAhUya vadanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 एते विद्यमानजनाः कै र्मयोपमीयन्ते? ये बालका हट्ट उपविश्य स्वं स्वं बन्धुमाहूय वदन्ति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 এতে ৱিদ্যমানজনাঃ কৈ ৰ্মযোপমীযন্তে? যে বালকা হট্ট উপৱিশ্য স্ৱং স্ৱং বন্ধুমাহূয ৱদন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 এতে ৱিদ্যমানজনাঃ কৈ র্মযোপমীযন্তে? যে বালকা হট্ট উপৱিশ্য স্ৱং স্ৱং বন্ধুমাহূয ৱদন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဧတေ ဝိဒျမာနဇနား ကဲ ရ္မယောပမီယန္တေ? ယေ ဗာလကာ ဟဋ္ဋ ဥပဝိၑျ သွံ သွံ ဗန္ဓုမာဟူယ ဝဒန္တိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 EtE vidyamAnajanAH kai rmayOpamIyantE? yE bAlakA haTTa upavizya svaM svaM bandhumAhUya vadanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:16
12 अन्तरसन्दर्भाः  

vayaM yuSmAkaM samIpe vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpe ca vayamarodima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyante|


re bhujagavaMzA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM zakSyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vaco nirgacchati|


ahaM yuSmAnta tathyaM vadAmi, vidyamAne'smin puruSe sarvve varttiSyante|


haTThe namaskAraM gururiti sambodhanaJcaitAni sarvvANi vAJchanti|


yuSmAnahaM tathyaM vadAmi, idAnIntanajanAnAM gamanAt pUrvvameva tAni sarvvANi ghaTiSyante|


tadAnIM sa tAnupadizya kathitavAn ye narA dIrghaparidheyAni haTTe vipanau ca


punaH so'kathayad IzvararAjyaM kena samaM? kena vastunA saha vA tadupamAsyAmi?


hA hA phirUzino yUyaM bhajanagehe proccAsane ApaNeSu ca namaskAreSu prIyadhve|


anantaraM sovadad Izvarasya rAjyaM kasya sadRzaM? kena tadupamAsyAmi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्