Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:15 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 yasya zrotuM karNau staH sa zRNotu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यस्य श्रोतुं कर्णौ स्तः स शृणोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যস্য শ্ৰোতুং কৰ্ণৌ স্তঃ স শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যস্য শ্রোতুং কর্ণৌ স্তঃ স শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယသျ ၑြောတုံ ကရ္ဏော် သ္တး သ ၑၖဏောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yasya zrOtuM karNau staH sa zRNOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:15
17 अन्तरसन्दर्भाः  

ete vidyamAnajanAH kai rmayopamIyante? ye bAlakA haTTa upavizya svaM svaM bandhumAhUya vadanti,


tadAnIM dhArmmikalokAH sveSAM pitU rAjye bhAskara_iva tejasvino bhaviSyanti| zrotuM yasya zrutI AsAte, ma zRNuyAt|


atha sa tAnavadat yasya zrotuM karNau staH sa zRNotu|


bAhyAdantaraM pravizya naramamedhyaM karttAM zaknoti IdRzaM kimapi vastu nAsti, varam antarAd bahirgataM yadvastu tanmanujam amedhyaM karoti|


tada bhUmyartham AlavAlarAzyarthamapi bhadraM na bhavati; lokAstad bahiH kSipanti|yasya zrotuM zrotre staH sa zRNotu|


tadanyAni katipayabIjAni ca bhUmyAmuttamAyAM petustatastAnyaGkurayitvA zataguNAni phalAni pheluH| sa imA kathAM kathayitvA proccaiH provAca, yasya zrotuM zrotre staH sa zRNotu|


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu| yo jayati sa dvitIyamRtyunA na hiMsiSyate|


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu| yo jano jayati tasmA ahaM guptamAnnAM bhoktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastare nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyena kenApyavagamyate|


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu|


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu| yo jano jayati tasmA aham IzvarasyArAmasthajIvanataroH phalaM bhoktuM dAsyAmi|


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu|


yasya zrotraM vidyate sa samitIH pratyucyamAnam AtmanaH kathAM zRNotu|


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्