Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:10 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 yataH, pazya svakIyadUtoyaM tvadagre preSyate mayA| sa gatvA tava panthAnaM smayak pariSkariSyati|| etadvacanaM yamadhi likhitamAste so'yaM yohan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यतः, पश्य स्वकीयदूतोयं त्वदग्रे प्रेष्यते मया। स गत्वा तव पन्थानं स्मयक् परिष्करिष्यति॥ एतद्वचनं यमधि लिखितमास्ते सोऽयं योहन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যতঃ, পশ্য স্ৱকীযদূতোযং ৎৱদগ্ৰে প্ৰেষ্যতে মযা| স গৎৱা তৱ পন্থানং স্মযক্ পৰিষ্কৰিষ্যতি|| এতদ্ৱচনং যমধি লিখিতমাস্তে সোঽযং যোহন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যতঃ, পশ্য স্ৱকীযদূতোযং ৎৱদগ্রে প্রেষ্যতে মযা| স গৎৱা তৱ পন্থানং স্মযক্ পরিষ্করিষ্যতি|| এতদ্ৱচনং যমধি লিখিতমাস্তে সোঽযং যোহন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယတး, ပၑျ သွကီယဒူတောယံ တွဒဂြေ ပြေၐျတေ မယာ၊ သ ဂတွာ တဝ ပန္ထာနံ သ္မယက် ပရိၐ္ကရိၐျတိ။ ဧတဒွစနံ ယမဓိ လိခိတမာသ္တေ သော'ယံ ယောဟန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yataH, pazya svakIyadUtOyaM tvadagrE prESyatE mayA| sa gatvA tava panthAnaM smayak pariSkariSyati|| EtadvacanaM yamadhi likhitamAstE sO'yaM yOhan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:10
10 अन्तरसन्दर्भाः  

aparaM yuSmAnahaM tathyaM bravImi, majjayitu ryohanaH zreSThaH kopi nArIto nAjAyata; tathApi svargarAjyamadhye sarvvebhyo yaH kSudraH sa yohanaH zreSThaH|


paramezasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathAMzcaiva samIkuruta sarvvathA| ityetat prAntare vAkyaM vadataH kasyacid ravaH||


bhaviSyadvAdinAM grantheSu lipiritthamAste, pazya svakIyadUtantu tavAgre preSayAmyaham| gatvA tvadIyapanthAnaM sa hi pariSkariSyati|


ato he bAlaka tvantu sarvvebhyaH zreSTha eva yaH| tasyaiva bhAvivAdIti pravikhyAto bhaviSyasi| asmAkaM caraNAn kSeme mArge cAlayituM sadA| evaM dhvAnte'rthato mRtyozchAyAyAM ye tu mAnavAH|


tadA sovadat| paramezasya panthAnaM pariSkuruta sarvvataH| itIdaM prAntare vAkyaM vadataH kasyacidravaH| kathAmimAM yasmin yizayiyo bhaviSyadvAdI likhitavAn soham|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्