Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 isrAyelgotrasya hAritA ye ye meSAsteSAmeva samIpaM yAta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 इस्रायेल्गोत्रस्य हारिता ये ये मेषास्तेषामेव समीपं यात।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ইস্ৰাযেল্গোত্ৰস্য হাৰিতা যে যে মেষাস্তেষামেৱ সমীপং যাত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ইস্রাযেল্গোত্রস্য হারিতা যে যে মেষাস্তেষামেৱ সমীপং যাত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဣသြာယေလ္ဂောတြသျ ဟာရိတာ ယေ ယေ မေၐာသ္တေၐာမေဝ သမီပံ ယာတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 isrAyElgOtrasya hAritA yE yE mESAstESAmEva samIpaM yAta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:6
20 अन्तरसन्दर्भाः  

tasmAdavadhaddhaM, eteSAM kSudraprANinAm ekamapi mA tucchIkuruta,


yato yuSmAnahaM tathyaM bravImi, svarge teSAM dUtA mama svargasthasya piturAsyaM nityaM pazyanti| evaM ye ye hAritAstAn rakSituM manujaputra Agacchat|


tannAmnA yirUzAlamamArabhya sarvvadeze manaHparAvarttanasya pApamocanasya ca susaMvAdaH pracArayitavyaH,


tataH pauैlabarNabbAvakSobhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNena yUyaM svAn anantAyuSo'yogyAn darzayatha, etatkAraNAd vayam anyadezIyalokAnAM samIpaM gacchAmaH|


kintu te 'tIva virodhaM vidhAya pASaNDIyakathAM kathitavantastataH paulo vastraM dhunvan etAM kathAM kathitavAn, yuSmAkaM zoNitapAtAparAdho yuSmAn pratyeva bhavatu, tenAhaM niraparAdho 'dyArabhya bhinnadezIyAnAM samIpaM yAmi|


prathamato dammeSaknagare tato yirUzAlami sarvvasmin yihUdIyadeze anyeSu dezeSu ca yeेna lokA matiM parAvarttya IzvaraM prati parAvarttayante, manaHparAvarttanayogyAni karmmANi ca kurvvanti tAdRzam upadezaM pracAritavAn|


ata Izvaro nijaputraM yIzum utthApya yuSmAkaM sarvveSAM svasvapApAt parAvarttya yuSmabhyam AziSaM dAtuM prathamatastaM yuSmAkaM nikaTaM preSitavAn|


yataH pUrvvaM yUyaM bhramaNakArimeSA ivAdhvaM kintvadhunA yuSmAkam AtmanAM pAlakasyAdhyakSasya ca samIpaM pratyAvarttitAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्