Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:42 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

42 yazca kazcit eteSAM kSudranarANAm yaM kaJcanaikaM ziSya iti viditvA kaMsaikaM zItalasalilaM tasmai datte, yuSmAnahaM tathyaM vadAmi, sa kenApi prakAreNa phalena na vaJciSyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 যশ্চ কশ্চিৎ এতেষাং ক্ষুদ্ৰনৰাণাম্ যং কঞ্চনৈকং শিষ্য ইতি ৱিদিৎৱা কংসৈকং শীতলসলিলং তস্মৈ দত্তে, যুষ্মানহং তথ্যং ৱদামি, স কেনাপি প্ৰকাৰেণ ফলেন ন ৱঞ্চিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 যশ্চ কশ্চিৎ এতেষাং ক্ষুদ্রনরাণাম্ যং কঞ্চনৈকং শিষ্য ইতি ৱিদিৎৱা কংসৈকং শীতলসলিলং তস্মৈ দত্তে, যুষ্মানহং তথ্যং ৱদামি, স কেনাপি প্রকারেণ ফলেন ন ৱঞ্চিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ယၑ္စ ကၑ္စိတ် ဧတေၐာံ က္ၐုဒြနရာဏာမ် ယံ ကဉ္စနဲကံ ၑိၐျ ဣတိ ဝိဒိတွာ ကံသဲကံ ၑီတလသလိလံ တသ္မဲ ဒတ္တေ, ယုၐ္မာနဟံ တထျံ ဝဒါမိ, သ ကေနာပိ ပြကာရေဏ ဖလေန န ဝဉ္စိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 yazca kazcit EtESAM kSudranarANAm yaM kanjcanaikaM ziSya iti viditvA kaMsaikaM zItalasalilaM tasmai dattE, yuSmAnahaM tathyaM vadAmi, sa kEnApi prakArENa phalEna na vanjciSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:42
21 अन्तरसन्दर्भाः  

tasmAdavadhaddhaM, eteSAM kSudraprANinAm ekamapi mA tucchIkuruta,


tadvad eteSAM kSudraprAeिnAm ekopi nazyatIti yuSmAkaM svargasthapitu rnAbhimatam|


tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaiteSAM bhrAtRNAM madhye kaJcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|


eteSAM kSudraprANinAm ekasyApi vighnajananAt kaNThabaddhapeSaNIkasya tasya sAgarAgAdhajale majjanaM bhadraM|


ato yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRte yuSmAkaM mahAphalaM bhaviSyati, yUyaJca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yato yuSmAkaM pitA kRtaghnAnAM durvTattAnAJca hitamAcarati|


yasmin icchukatA vidyate tena yanna dhAryyate tasmAt so'nugRhyata iti nahi kintu yad dhAryyate tasmAdeva|


yato yuSmAbhiH pavitralokAnAM ya upakAro 'kAri kriyate ca tenezvarasya nAmne prakAzitaM prema zramaJca vismarttum Izvaro'nyAyakArI na bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्