Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:22 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 mannamahetoH sarvve janA yuSmAn RृtIyiSyante, kintu yaH zeSaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 मन्नमहेतोः सर्व्वे जना युष्मान् ऋृतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 মন্নমহেতোঃ সৰ্ৱ্ৱে জনা যুষ্মান্ ঋृতীযিষ্যন্তে, কিন্তু যঃ শেষং যাৱদ্ ধৈৰ্য্যং ঘৃৎৱা স্থাস্যতি, স ত্ৰাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 মন্নমহেতোঃ সর্ৱ্ৱে জনা যুষ্মান্ ঋृতীযিষ্যন্তে, কিন্তু যঃ শেষং যাৱদ্ ধৈর্য্যং ঘৃৎৱা স্থাস্যতি, স ত্রাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 မန္နမဟေတေား သရွွေ ဇနာ ယုၐ္မာန် ၒृတီယိၐျန္တေ, ကိန္တု ယး ၑေၐံ ယာဝဒ် ဓဲရျျံ ဃၖတွာ သ္ထာသျတိ, သ တြာယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 mannamahEtOH sarvvE janA yuSmAn RृtIyiSyantE, kintu yaH zESaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:22
30 अन्तरसन्दर्भाः  

yaH svaprANAnavati, sa tAn hArayiSyate, yastu matkRte svaprANAn hArayati, sa tAnavati|


kintu yaH kazcit zeSaM yAvad dhairyyamAzrayate, saeva paritrAyiSyate|


tadAnIM lokA duHkhaM bhojayituM yuSmAn parakareSu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadezIyamanujAnAM samIpe ghRNArhA bhaviSyatha|


yadA manujA mama nAmakRte yuSmAn nindanti tADayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|


mama nAmahetoH sarvveSAM savidhe yUyaM jugupsitA bhaviSyatha, kintu yaH kazcit zeSaparyyantaM dhairyyam AlambiSyate saeva paritrAsyate|


mama nAmnaH kAraNAt sarvvai rmanuSyai ryUyam RtIyiSyadhve|


yadA lokA manuSyasUno rnAmaheto ryuSmAn RृtIyiSyante pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|


kintu ye zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta evottamamRtsvarUpAH|


tavopadezaM tebhyo'dadAM jagatA saha yathA mama sambandho nAsti tathA jajatA saha teSAmapi sambandhAbhAvAj jagato lokAstAn RtIyante|


jagato lokA yuSmAn RtIyituM na zakruvanti kintu mAmeva RtIyante yatasteSAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|


mama nAmanimittaJca tena kiyAn mahAn klezo bhoktavya etat taM darzayiSyAmi|


vastutastu ye janA dhairyyaM dhRtvA satkarmma kurvvanto mahimA satkAro'maratvaJcaitAni mRgayante tebhyo'nantAyu rdAsyati|


yIzo rjIvanaM yad asmAkaM marttyadehe prakAzeta tadarthaM jIvanto vayaM yIzoH kRte nityaM mRtyau samarpyAmahe|


satkarmmakaraNe'smAbhirazrAntai rbhavitavyaM yato'klAntaustiSThadbhirasmAbhirupayuktasamaye tat phalAni lapsyante|


yato vayaM khrISTasyAMzino jAtAH kintu prathamavizvAsasya dRDhatvam asmAbhiH zeSaM yAvad amoghaM dhArayitavyaM|


aparaM yuSmAkam ekaiko jano yat pratyAzApUraNArthaM zeSaM yAvat tameva yatnaM prakAzayedityaham icchAmi|


yo janaH parIkSAM sahate sa eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svapremakAribhyaH pratijJAtaM jIvanamukuTaM lapsyate|


he mama bhrAtaraH, saMsAro yadi yuSmAn dveSTi tarhi tad AzcaryyaM na manyadhvaM|


tvayA yo yaH klezaH soDhavyastasmAt mA bhaiSIH pazya zayatAno yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSepsyati daza dinAni yAvat klezo yuSmAsu varttiSyate ca| tvaM mRtyuparyyantaM vizvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu| yo jano jayati tasmA ahaM guptamAnnAM bhoktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastare nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyena kenApyavagamyate|


yo jano jayati zeSaparyyantaM mama kriyAH pAlayati ca tasmA aham anyajAtIyAnAm AdhipatyaM dAsyAmi;


aparaM tvaM titikSAM vidadhAsi mama nAmArthaM bahu soDhavAnasi tathApi na paryyaklAmyastadapi jAnAmi|


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu| yo jano jayati tasmA aham IzvarasyArAmasthajIvanataroH phalaM bhoktuM dAsyAmi|


aparamahaM yathA jitavAn mama pitrA ca saha tasya siMhAsana upaviSTazcAsmi, tathA yo jano jayati tamahaM mayA sArddhaM matsiMhAsana upavezayiSyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्