Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 tadA pitaro yIzumavAdIt he guro'smAkamatra sthitiruttamA, tataeva vayaM tvatkRte ekAM mUsAkRte ekAm eliyakRte caikAM, etAstisraH kuTI rnirmmAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तदा पितरो यीशुमवादीत् हे गुरोऽस्माकमत्र स्थितिरुत्तमा, ततएव वयं त्वत्कृते एकां मूसाकृते एकाम् एलियकृते चैकां, एतास्तिस्रः कुटी र्निर्म्माम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদা পিতৰো যীশুমৱাদীৎ হে গুৰোঽস্মাকমত্ৰ স্থিতিৰুত্তমা, ততএৱ ৱযং ৎৱৎকৃতে একাং মূসাকৃতে একাম্ এলিযকৃতে চৈকাং, এতাস্তিস্ৰঃ কুটী ৰ্নিৰ্ম্মাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদা পিতরো যীশুমৱাদীৎ হে গুরোঽস্মাকমত্র স্থিতিরুত্তমা, ততএৱ ৱযং ৎৱৎকৃতে একাং মূসাকৃতে একাম্ এলিযকৃতে চৈকাং, এতাস্তিস্রঃ কুটী র্নির্ম্মাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒါ ပိတရော ယီၑုမဝါဒီတ် ဟေ ဂုရော'သ္မာကမတြ သ္ထိတိရုတ္တမာ, တတဧဝ ဝယံ တွတ္ကၖတေ ဧကာံ မူသာကၖတေ ဧကာမ် ဧလိယကၖတေ စဲကာံ, ဧတာသ္တိသြး ကုဋီ ရ္နိရ္မ္မာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadA pitarO yIzumavAdIt hE gurO'smAkamatra sthitiruttamA, tataEva vayaM tvatkRtE EkAM mUsAkRtE EkAm EliyakRtE caikAM, EtAstisraH kuTI rnirmmAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:5
15 अन्तरसन्दर्भाः  

tadAnIM pitaro yIzuM jagAda, he prabho sthitiratrAsmAkaM zubhA, yadi bhavatAnumanyate, tarhi bhavadarthamekaM mUsArthamekam eliyArthaJcaikam iti trINi dUSyANi nirmmama|


haTThe namaskAraM gururiti sambodhanaJcaitAni sarvvANi vAJchanti|


kintu yUyaM gurava iti sambodhanIyA mA bhavata, yato yuSmAkam ekaH khrISTaeva guru


aparaJca eliyo mUsAzca tebhyo darzanaM dattvA yIzunA saha kathanaM karttumArebhAte|


kintu sa yaduktavAn tat svayaM na bubudhe tataH sarvve bibhayAJcakruH|


atha tayorubhayo rgamanakAle pitaro yIzuM babhASe, he guro'smAkaM sthAne'smin sthitiH zubhA, tata ekA tvadarthA, ekA mUsArthA, ekA eliyArthA, iti tisraH kuTyosmAbhi rnirmmIyantAM, imAM kathAM sa na vivicya kathayAmAsa|


etarhi ziSyAH sAdhayitvA taM vyAhArSuH he guro bhavAn kiJcid bhUktAM|


dvAbhyAm ahaM sampIDye, dehavAsatyajanAya khrISTena sahavAsAya ca mamAbhilASo bhavati yatastat sarvvottamaM|


he priyatamAH, idAnIM vayam Izvarasya santAnA Asmahe pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gate vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzo 'sti tAdRzo 'smAbhirdarziSyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्