Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 tataH sa tAllokAn bhuvi samupaveSTum Adizya tAn sapta pUpAn dhRtvA IzvaraguNAn anukIrttayAmAsa, bhaMktvA pariveSayituM ziSyAn prati dadau, tataste lokebhyaH pariveSayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ततः स ताल्लोकान् भुवि समुपवेष्टुम् आदिश्य तान् सप्त पूपान् धृत्वा ईश्वरगुणान् अनुकीर्त्तयामास, भंक्त्वा परिवेषयितुं शिष्यान् प्रति ददौ, ततस्ते लोकेभ्यः परिवेषयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততঃ স তাল্লোকান্ ভুৱি সমুপৱেষ্টুম্ আদিশ্য তান্ সপ্ত পূপান্ ধৃৎৱা ঈশ্ৱৰগুণান্ অনুকীৰ্ত্তযামাস, ভংক্ত্ৱা পৰিৱেষযিতুং শিষ্যান্ প্ৰতি দদৌ, ততস্তে লোকেভ্যঃ পৰিৱেষযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততঃ স তাল্লোকান্ ভুৱি সমুপৱেষ্টুম্ আদিশ্য তান্ সপ্ত পূপান্ ধৃৎৱা ঈশ্ৱরগুণান্ অনুকীর্ত্তযামাস, ভংক্ত্ৱা পরিৱেষযিতুং শিষ্যান্ প্রতি দদৌ, ততস্তে লোকেভ্যঃ পরিৱেষযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတး သ တာလ္လောကာန် ဘုဝိ သမုပဝေၐ္ဋုမ် အာဒိၑျ တာန် သပ္တ ပူပါန် ဓၖတွာ ဤၑွရဂုဏာန် အနုကီရ္တ္တယာမာသ, ဘံက္တွာ ပရိဝေၐယိတုံ ၑိၐျာန် ပြတိ ဒဒေါ်, တတသ္တေ လောကေဘျး ပရိဝေၐယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tataH sa tAllOkAn bhuvi samupavESTum Adizya tAn sapta pUpAn dhRtvA IzvaraguNAn anukIrttayAmAsa, bhaMktvA parivESayituM ziSyAn prati dadau, tatastE lOkEbhyaH parivESayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:6
18 अन्तरसन्दर्भाः  

anantaraM teSAmazanakAle yIzuH pUpamAdAyezvarIyaguNAnanUdya bhaMktvA ziSyebhyaH pradAya jagAda, madvapuHsvarUpamimaM gRhItvA khAdata|


aparaJca yadA catuHsahasrANAM puruSANAM madhye pUpAn bhaMktvAdadAM tadA yUyam atiriktapUpAnAM kati DallakAn gRhItavantaH? te kathayAmAsuH saptaDallakAn|


tataH sa tAn papraccha yuSmAkaM kati pUpAH santi? te'kathayan sapta|


tathA teSAM samIpe ye kSudramatsyA Asan tAnapyAdAya IzvaraguNAn saMkIrtya pariveSayitum AdiSTavAn|


yataH prabhurAgatya yAn dAsAn sacetanAn tiSThato drakSyati taeva dhanyAH; ahaM yuSmAn yathArthaM vadAmi prabhustAn bhojanArtham upavezya svayaM baddhakaTiH samIpametya pariveSayiSyati|


pazcAdbhojanopavezakAle sa pUpaM gRhItvA IzvaraguNAn jagAda taJca bhaMktvA tAbhyAM dadau|


tatastasya mAtA dAsAnavocad ayaM yad vadati tadeva kuruta|


kintu tataH paraM prabhu ryatra Izvarasya guNAn anukIrttya lokAn pUpAn abhojayat tatsthAnasya samIpasthativiriyAyA aparAstaraNaya Agaman|


yo janaH kiJcana dinaM vizeSaM manyate sa prabhubhaktyA tan manyate, yazca janaH kimapi dinaM vizeSaM na manyate so'pi prabhubhaktyA tanna manyate; aparaJca yaH sarvvANi bhakSyadravyANi bhuGkte sa prabhubhaktayA tAni bhuGkte yataH sa IzvaraM dhanyaM vakti, yazca na bhuGkte so'pi prabhubhaktyaiva na bhuJjAna IzvaraM dhanyaM brUte|


vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabho ryIzo rnAmnA kuruta tena pitaram IzvaraM dhanyaM vadata ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्