Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 anyaJcAkathayat yUyaM svaparamparAgatavAkyasya rakSArthaM spaSTarUpeNa IzvarAjJAM lopayatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अन्यञ्चाकथयत् यूयं स्वपरम्परागतवाक्यस्य रक्षार्थं स्पष्टरूपेण ईश्वराज्ञां लोपयथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অন্যঞ্চাকথযৎ যূযং স্ৱপৰম্পৰাগতৱাক্যস্য ৰক্ষাৰ্থং স্পষ্টৰূপেণ ঈশ্ৱৰাজ্ঞাং লোপযথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অন্যঞ্চাকথযৎ যূযং স্ৱপরম্পরাগতৱাক্যস্য রক্ষার্থং স্পষ্টরূপেণ ঈশ্ৱরাজ্ঞাং লোপযথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အနျဉ္စာကထယတ် ယူယံ သွပရမ္ပရာဂတဝါကျသျ ရက္ၐာရ္ထံ သ္ပၐ္ဋရူပေဏ ဤၑွရာဇ္ဉာံ လောပယထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 anyanjcAkathayat yUyaM svaparamparAgatavAkyasya rakSArthaM spaSTarUpENa IzvarAjnjAM lOpayatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:9
16 अन्तरसन्दर्भाः  

itthaM svapracAritaparamparAgatavAkyena yUyam IzvarAjJAM mudhA vidhadvve, IdRzAnyanyAnyanekAni karmmANi kurudhve|


yataH phirUzinaH sarvvayihUdIyAzca prAcAM paramparAgatavAkyaM sammanya pratalena hastAn aprakSAlya na bhuJjate|


te phirUzino'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusAreNa nAcaranto'prakSAlitakaraiH kuto bhujaMte?


tarhi vizvAsena vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma eva|


asmAbhiranAkhyApito'paraH kazcid yIzu ryadi kenacid AgantukenAkhyApyate yuSmAbhiH prAgalabdha AtmA vA yadi labhyate prAgagRhItaH susaMvAdo vA yadi gRhyate tarhi manye yUyaM samyak sahiSyadhve|


aparaJca pUrvvapuruSaparamparAgateSu vAkyeSvanyApekSAtIvAsaktaH san ahaM yihUdidharmmate mama samavayaskAn bahUn svajAtIyAn atyazayi|


ahamIzvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrISTo nirarthakamamriyata|


yazca jano vipakSatAM kurvvan sarvvasmAd devAt pUjanIyavastuzconnaMsyate svam Izvaramiva darzayan Izvaravad Izvarasya mandira upavekSyati ca tena vinAzapAtreNa pApapuruSeNodetavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्