Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 ApanAdAgatya majjanaM vinA na khAdanti; tathA pAnapAtrANAM jalapAtrANAM pittalapAtrANAm AsanAnAJca jale majjanam ityAdayonyepi bahavasteSAmAcArAH santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 आपनादागत्य मज्जनं विना न खादन्ति; तथा पानपात्राणां जलपात्राणां पित्तलपात्राणाम् आसनानाञ्च जले मज्जनम् इत्यादयोन्येपि बहवस्तेषामाचाराः सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 আপনাদাগত্য মজ্জনং ৱিনা ন খাদন্তি; তথা পানপাত্ৰাণাং জলপাত্ৰাণাং পিত্তলপাত্ৰাণাম্ আসনানাঞ্চ জলে মজ্জনম্ ইত্যাদযোন্যেপি বহৱস্তেষামাচাৰাঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 আপনাদাগত্য মজ্জনং ৱিনা ন খাদন্তি; তথা পানপাত্রাণাং জলপাত্রাণাং পিত্তলপাত্রাণাম্ আসনানাঞ্চ জলে মজ্জনম্ ইত্যাদযোন্যেপি বহৱস্তেষামাচারাঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အာပနာဒါဂတျ မဇ္ဇနံ ဝိနာ န ခါဒန္တိ; တထာ ပါနပါတြာဏာံ ဇလပါတြာဏာံ ပိတ္တလပါတြာဏာမ် အာသနာနာဉ္စ ဇလေ မဇ္ဇနမ် ဣတျာဒယောနျေပိ ဗဟဝသ္တေၐာမာစာရား သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 ApanAdAgatya majjanaM vinA na khAdanti; tathA pAnapAtrANAM jalapAtrANAM pittalapAtrANAm AsanAnAnjca jalE majjanam ityAdayOnyEpi bahavastESAmAcArAH santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:4
15 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pAnapAtrANAM bhojanapAtrANAJca bahiH pariSkurutha; kintu tadabhyantaraM durAtmatayA kaluSeNa ca paripUrNamAste|


he andhAH phirUzilokA Adau pAnapAtrANAM bhojanapAtrANAJcAbhyantaraM pariSkuruta, tena teSAM bahirapi pariSkAriSyate|


tadA nijavAkyamagrAhyamabhUt, kalahazcApyabhUt, pIlAta iti vilokya lokAnAM samakSaM toyamAdAya karau prakSAlyAvocat, etasya dhArmmikamanuSyasya zoNitapAte nirdoSo'haM, yuSmAbhireva tad budhyatAM|


yUyaM jalapAtrapAnapAtrAdIni majjayanto manujaparamparAgatavAkyaM rakSatha kintu IzvarAjJAM laMghadhve; aparA IdRzyonekAH kriyA api kurudhve|


tasmin sthAne yihUdIyAnAM zucitvakaraNavyavahArAnusAreNADhakaikajaladharANi pASANamayAni SaDvRhatpAtrANiAsan|


aparaJca zAcakarmmaNi yohAnaH ziSyaiH saha yihUdIyalokAnAM vivAde jAte, te yohanaH saMnnidhiM gatvAkathayan,


kevalaM khAdyapeyeSu vividhamajjaneSu ca zArIrikarItibhi ryuktAni naivedyAni balidAnAni ca bhavanti|


Izvarasya samIpavarttino bhavata tena sa yuSmAkaM samIpavarttI bhaviSyati| he pApinaH, yUyaM svakarAn pariSkurudhvaM| he dvimanolokAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM|


kintu sa yathA jyotiSi varttate tathA vayamapi yadi jyotiSi carAmastarhi parasparaM sahabhAgino bhavAmastasya putrasya yIzukhrISTasya rudhiraJcAsmAn sarvvasmAt pApAt zuddhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्