Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:17 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 tataH sa lokAn hitvA gRhamadhyaM praviSTastadA ziSyAstadRSTAntavAkyArthaM papracchuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततः स लोकान् हित्वा गृहमध्यं प्रविष्टस्तदा शिष्यास्तदृष्टान्तवाक्यार्थं पप्रच्छुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ স লোকান্ হিৎৱা গৃহমধ্যং প্ৰৱিষ্টস্তদা শিষ্যাস্তদৃষ্টান্তৱাক্যাৰ্থং পপ্ৰচ্ছুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ স লোকান্ হিৎৱা গৃহমধ্যং প্রৱিষ্টস্তদা শিষ্যাস্তদৃষ্টান্তৱাক্যার্থং পপ্রচ্ছুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး သ လောကာန် ဟိတွာ ဂၖဟမဓျံ ပြဝိၐ္ဋသ္တဒါ ၑိၐျာသ္တဒၖၐ္ဋာန္တဝါကျာရ္ထံ ပပြစ္ဆုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH sa lOkAn hitvA gRhamadhyaM praviSTastadA ziSyAstadRSTAntavAkyArthaM papracchuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:17
10 अन्तरसन्दर्भाः  

anantaraM ziSyairAgatya so'pRcchyata, bhavatA tebhyaH kuto dRSTAntakathA kathyate?


sarvvAn manujAn visRjya yIzau gRhaM praviSTe tacchiSyA Agatya yIzave kathitavantaH, kSetrasya vanyayavasIyadRSTAntakathAm bhavAna asmAn spaSTIkRtya vadatu|


tadA pitarastaM pratyavadat, dRSTAntamimamasmAn bodhayatu|


tadanantaraM yIzai katipayadinAni vilambya punaH kapharnAhUmnagaraM praviSTe sa gRha Asta iti kiMvadantyA tatkSaNaM tatsamIpaM bahavo lokA Agatya samupatasthuH,


anantaraM te nivezanaM gatAH, kintu tatrApi punarmahAn janasamAgamo 'bhavat tasmAtte bhoktumapyavakAzaM na prAptAH|


tadanantaraM nirjanasamaye tatsaGgino dvAdazaziSyAzca taM taddRSTAntavAkyasyArthaM papracchuH|


dRSTAntaM vinA kAmapi kathAM tebhyo na kathitavAn pazcAn nirjane sa ziSyAn sarvvadRSTAntArthaM bodhitavAn|


tasmAt sa tAn jagAda yUyamapi kimetAdRgabodhAH? kimapi dravyaM bAhyAdantaraM pravizya naramamedhyaM karttAM na zaknoti kathAmimAM kiM na budhyadhve?


atha yIzau gRhaM praviSTe ziSyA guptaM taM papracchuH, vayamenaM bhUtaM tyAjayituM kuto na zaktAH?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्