Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 kintUdite sUryye dagdhAni tathA mUlAno nAdhogatatvAt zuSkANi ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तूदिते सूर्य्ये दग्धानि तथा मूलानो नाधोगतत्वात् शुष्काणि च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তূদিতে সূৰ্য্যে দগ্ধানি তথা মূলানো নাধোগতৎৱাৎ শুষ্কাণি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তূদিতে সূর্য্যে দগ্ধানি তথা মূলানো নাধোগতৎৱাৎ শুষ্কাণি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တူဒိတေ သူရျျေ ဒဂ္ဓာနိ တထာ မူလာနော နာဓောဂတတွာတ် ၑုၐ္ကာဏိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintUditE sUryyE dagdhAni tathA mUlAnO nAdhOgatatvAt zuSkANi ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:6
15 अन्तरसन्दर्भाः  

kintu ravAvudite dagdhAni teSAM mUlApraviSTatvAt zuSkatAM gatAni ca|


kiyanti bIjAni svalpamRttikAvatpASANabhUmau patitAni tAni mRdolpatvAt zIghramaGkuritAni;


kiyanti bIjAni kaNTakivanamadhye patitAni tataH kaNTakAni saMvRdvya tAni jagrasustAni na ca phalitAni|


khrISTastu vizvAsena yuSmAkaM hRdayeSu nivasatu| premaNi yuSmAkaM baddhamUlatvaM susthiratvaJca bhavatu|


tasmin baddhamUlAH sthApitAzca bhavata yA ca zikSA yuSmAbhi rlabdhA tadanusArAd vizvAse susthirAH santastenaiva nityaM dhanyavAdaM kuruta|


yato hetoste paritrANaprAptaye satyadharmmasyAnurAgaM na gRhItavantastasmAt kAraNAd


yataH satApena sUryyeNoditya tRNaM zoSyate tatpuSpaJca bhrazyati tena tasya rUpasya saundaryyaM nazyati tadvad dhaniloko'pi svIyamUDhatayA mlAsyati|


yuSmAkaM premabhojyeSu te vighnajanakA bhavanti, Atmambharayazca bhUtvA nirlajjayA yuSmAbhiH sArddhaM bhuJjate| te vAyubhizcAlitA nistoyameghA hemantakAlikA niSphalA dvi rmRtA unmUlitA vRkSAH,


teSAM kSudhA pipAsA vA puna rna bhaviSyati raudraM kopyuttApo vA teSu na nipatiSyati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्