Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:34 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

34 dRSTAntaM vinA kAmapi kathAM tebhyo na kathitavAn pazcAn nirjane sa ziSyAn sarvvadRSTAntArthaM bodhitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 দৃষ্টান্তং ৱিনা কামপি কথাং তেভ্যো ন কথিতৱান্ পশ্চান্ নিৰ্জনে স শিষ্যান্ সৰ্ৱ্ৱদৃষ্টান্তাৰ্থং বোধিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 দৃষ্টান্তং ৱিনা কামপি কথাং তেভ্যো ন কথিতৱান্ পশ্চান্ নির্জনে স শিষ্যান্ সর্ৱ্ৱদৃষ্টান্তার্থং বোধিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ဒၖၐ္ဋာန္တံ ဝိနာ ကာမပိ ကထာံ တေဘျော န ကထိတဝါန် ပၑ္စာန် နိရ္ဇနေ သ ၑိၐျာန် သရွွဒၖၐ္ဋာန္တာရ္ထံ ဗောဓိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 dRSTAntaM vinA kAmapi kathAM tEbhyO na kathitavAn pazcAn nirjanE sa ziSyAn sarvvadRSTAntArthaM bOdhitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:34
12 अन्तरसन्दर्भाः  

itthaM yIzu rmanujanivahAnAM sannidhAvupamAkathAbhiretAnyAkhyAnAni kathitavAn upamAM vinA tebhyaH kimapi kathAM nAkathayat|


tadanantaraM nirjanasamaye tatsaGgino dvAdazaziSyAzca taM taddRSTAntavAkyasyArthaM papracchuH|


itthaM teSAM bodhAnurUpaM so'nekadRSTAntaistAnupadiSTavAn,


tataH sa mUsAgranthamArabhya sarvvabhaviSyadvAdinAM sarvvazAstre svasmin likhitAkhyAnAbhiprAyaM bodhayAmAsa|


yIzustebhya imAM dRSTAntakathAm akathayat kintu tena kathitakathAyAstAtparyyaM te nAbudhyanta|


upamAkathAbhiH sarvvANyetAni yuSmAn jJApitavAn kintu yasmin samaye upamayA noktvA pituH kathAM spaSTaM jJApayiSyAmi samaya etAdRza Agacchati|


taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthebhyazca yIzoH kathAm utthApya Izvarasya rAjye pramANaM datvA teSAM pravRttiM janayituM ceSTitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्