Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:14 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 bIjavaptA vAkyarUpANi bIjAni vapati;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 बीजवप्ता वाक्यरूपाणि बीजानि वपति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 বীজৱপ্তা ৱাক্যৰূপাণি বীজানি ৱপতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 বীজৱপ্তা ৱাক্যরূপাণি বীজানি ৱপতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဗီဇဝပ္တာ ဝါကျရူပါဏိ ဗီဇာနိ ဝပတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 bIjavaptA vAkyarUpANi bIjAni vapati;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:14
13 अन्तरसन्दर्भाः  

mArgapArzve bIjAnyuptAni tasyArtha eSaH, yadA kazcit rAjyasya kathAM nizamya na budhyate, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|


tadAnIM sa dRSTAntaistAn itthaM bahuza upadiSTavAn| pazyata, kazcit kRSIvalo bIjAni vaptuM bahirjagAma,


tataH sa pratyuvAca, yena bhadrabIjAnyupyante sa manujaputraH,


tasmAd gRhamadhye sarvveSAM kRte sthAnaM nAbhavad dvArasya caturdikSvapi nAbhavat, tatkAle sa tAn prati kathAM pracArayAJcakre|


atha sa kathitavAn yUyaM kimetad dRSTAntavAkyaM na budhyadhve? tarhi kathaM sarvvAn dRSTAntAna bhotsyadhve?


tatra ye ye lokA vAkyaM zRNvanti, kintu zrutamAtrAt zaitAn zIghramAgatya teSAM manaHsUptAni tAni vAkyarUpANi bIjAnyapanayati taeva uptabIjamArgapArzvesvarUpAH|


avadhAnaM kuruta, eko bIjavaptA bIjAni vaptuM gataH;


tadanusArato'nyepi bahavastadvRttAntaM racayituM pravRttAH|


dRSTAntasyAsyAbhiprAyaH, IzvarIyakathA bIjasvarUpA|


anyacca ye vikIrNA abhavan te sarvvatra bhramitvA susaMvAdaM prAcArayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्