Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tadA lokasamUhazcet tasyopari patati ityAzaGkya sa nAvamekAM nikaTe sthApayituM ziSyAnAdiSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तदा लोकसमूहश्चेत् तस्योपरि पतति इत्याशङ्क्य स नावमेकां निकटे स्थापयितुं शिष्यानादिष्टवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তদা লোকসমূহশ্চেৎ তস্যোপৰি পততি ইত্যাশঙ্ক্য স নাৱমেকাং নিকটে স্থাপযিতুং শিষ্যানাদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তদা লোকসমূহশ্চেৎ তস্যোপরি পততি ইত্যাশঙ্ক্য স নাৱমেকাং নিকটে স্থাপযিতুং শিষ্যানাদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တဒါ လောကသမူဟၑ္စေတ် တသျောပရိ ပတတိ ဣတျာၑင်္ကျ သ နာဝမေကာံ နိကဋေ သ္ထာပယိတုံ ၑိၐျာနာဒိၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tadA lOkasamUhazcEt tasyOpari patati ityAzagkya sa nAvamEkAM nikaTE sthApayituM ziSyAnAdiSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:9
9 अन्तरसन्दर्भाः  

tataH paraM sa jananivahaM visRjya tarimAruhya magdalApradezaM gatavAn|


anantaraM sa samudrataTe punarupadeSTuM prArebhe, tatastatra bahujanAnAM samAgamAt sa sAgaropari naukAmAruhya samupaviSTaH; sarvve lokAH samudrakUle tasthuH|


tadA te lokAn visRjya tamavilambaM gRhItvA naukayA pratasthire; aparA api nAvastayA saha sthitAH|


naukAto nirgatamAtrAd apavitrabhUtagrasta ekaH zmazAnAdetya taM sAkSAc cakAra|


atha svasmAt zakti rnirgatA yIzuretanmanasA jJAtvA lokanivahaM prati mukhaM vyAvRtya pRSTavAn kena madvastraM spRSTaM?


anantaraM yIzurekadA gineSarathdasya tIra uttiSThati, tadA lokA IzvarIyakathAM zrotuM tadupari prapatitAH|


tatastayordvayo rmadhye zimono nAvamAruhya tIrAt kiJciddUraM yAtuM tasmin vinayaM kRtvA naukAyAmupavizya lokAn propadiSTavAn|


ataeva lokA Agatya tamAkramya rAjAnaM kariSyanti yIzusteSAm IdRzaM mAnasaM vijJAya punazca parvvatam ekAkI gatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्