Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tato gAlIlyihUdA-yirUzAlam-idom-yardannadIpArasthAnebhyo lokasamUhastasya pazcAd gataH; tadanyaH sorasIdanoH samIpavAsilokasamUhazca tasya mahAkarmmaNAM vArttaM zrutvA tasya sannidhimAgataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततो गालील्यिहूदा-यिरूशालम्-इदोम्-यर्दन्नदीपारस्थानेभ्यो लोकसमूहस्तस्य पश्चाद् गतः; तदन्यः सोरसीदनोः समीपवासिलोकसमूहश्च तस्य महाकर्म्मणां वार्त्तं श्रुत्वा तस्य सन्निधिमागतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততো গালীল্যিহূদা-যিৰূশালম্-ইদোম্-যৰ্দন্নদীপাৰস্থানেভ্যো লোকসমূহস্তস্য পশ্চাদ্ গতঃ; তদন্যঃ সোৰসীদনোঃ সমীপৱাসিলোকসমূহশ্চ তস্য মহাকৰ্ম্মণাং ৱাৰ্ত্তং শ্ৰুৎৱা তস্য সন্নিধিমাগতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততো গালীল্যিহূদা-যিরূশালম্-ইদোম্-যর্দন্নদীপারস্থানেভ্যো লোকসমূহস্তস্য পশ্চাদ্ গতঃ; তদন্যঃ সোরসীদনোঃ সমীপৱাসিলোকসমূহশ্চ তস্য মহাকর্ম্মণাং ৱার্ত্তং শ্রুৎৱা তস্য সন্নিধিমাগতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတော ဂါလီလျိဟူဒါ-ယိရူၑာလမ်-ဣဒေါမ်-ယရ္ဒန္နဒီပါရသ္ထာနေဘျော လောကသမူဟသ္တသျ ပၑ္စာဒ် ဂတး; တဒနျး သောရသီဒနေား သမီပဝါသိလောကသမူဟၑ္စ တသျ မဟာကရ္မ္မဏာံ ဝါရ္တ္တံ ၑြုတွာ တသျ သန္နိဓိမာဂတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tatO gAlIlyihUdA-yirUzAlam-idOm-yardannadIpArasthAnEbhyO lOkasamUhastasya pazcAd gataH; tadanyaH sOrasIdanOH samIpavAsilOkasamUhazca tasya mahAkarmmaNAM vArttaM zrutvA tasya sannidhimAgataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:8
18 अन्तरसन्दर्भाः  

hA korAsIn, hA baitsaide, yuSmanmadhye yadyadAzcaryyaM karmma kRtaM yadi tat sorasIdonnagara akAriSyata, tarhi pUrvvameva tannivAsinaH zANavasane bhasmani copavizanto manAMsi parAvarttiSyanta|


etena gAlIl-dikApani-yirUzAlam-yihUdIyadezebhyo yarddanaH pArAJca bahavo manujAstasya pazcAd Agacchan|


atha sa utthAya tatsthAnAt sorasIdonpurapradezaM jagAma tatra kimapi nivezanaM pravizya sarvvairajJAtaH sthAtuM matiJcakre kintu guptaH sthAtuM na zazAka|


punazca sa sorasIdonpurapradezAt prasthAya dikApalidezasya prAntarabhAgena gAlIljaladheH samIpaM gatavAn|


tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasaGgho yihUdAdezAd yirUzAlamazca soraH sIdonazca jaladhe rodhaso jananihAzca etya tasya kathAzravaNArthaM rogamuktyarthaJca tasya samIpe tasthuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्