Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 sa vizrAmavAre tamarogiNaM kariSyati navetyatra bahavastam apavadituM chidramapekSitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स विश्रामवारे तमरोगिणं करिष्यति नवेत्यत्र बहवस्तम् अपवदितुं छिद्रमपेक्षितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স ৱিশ্ৰামৱাৰে তমৰোগিণং কৰিষ্যতি নৱেত্যত্ৰ বহৱস্তম্ অপৱদিতুং ছিদ্ৰমপেক্ষিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স ৱিশ্রামৱারে তমরোগিণং করিষ্যতি নৱেত্যত্র বহৱস্তম্ অপৱদিতুং ছিদ্রমপেক্ষিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ ဝိၑြာမဝါရေ တမရောဂိဏံ ကရိၐျတိ နဝေတျတြ ဗဟဝသ္တမ် အပဝဒိတုံ ဆိဒြမပေက္ၐိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sa vizrAmavArE tamarOgiNaM kariSyati navEtyatra bahavastam apavadituM chidramapEkSitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:2
12 अन्तरसन्दर्भाः  

tato yIzum apavadituM mAnuSAH papracchuH, vizrAmavAre nirAmayatvaM karaNIyaM na vA?


tadA sa taM zuSkahastaM manuSyaM jagAda madhyasthAne tvamuttiSTha|


anantaraM vizrAmavAre yIzau pradhAnasya phirUzino gRhe bhoktuM gatavati te taM vIkSitum Arebhire|


ataeva taM prati satarkAH santaH kathaM tadvAkyadoSaM dhRtvA taM dezAdhipasya sAdhuvezadhAriNazcarAn tasya samIpe preSayAmAsuH|


tasmAd adhyApakAH phirUzinazca tasmin doSamAropayituM sa vizrAmavAre tasya svAsthyaM karoti naveti pratIkSitumArebhire|


te tamapavadituM parIkSAbhiprAyeNa vAkyamidam apRcchan kintu sa prahvIbhUya bhUmAvaGgalyA lekhitum Arabhata|


sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyate| tatonye kecit pratyavadan pApI pumAn kim etAdRzam AzcaryyaM karmma karttuM zaknoti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्