Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 aparaJca apavitrabhUtAstaM dRSTvA taccaraNayoH patitvA procaiH procuH, tvamIzvarasya putraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरञ्च अपवित्रभूतास्तं दृष्ट्वा तच्चरणयोः पतित्वा प्रोचैः प्रोचुः, त्वमीश्वरस्य पुत्रः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰঞ্চ অপৱিত্ৰভূতাস্তং দৃষ্ট্ৱা তচ্চৰণযোঃ পতিৎৱা প্ৰোচৈঃ প্ৰোচুঃ, ৎৱমীশ্ৱৰস্য পুত্ৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরঞ্চ অপৱিত্রভূতাস্তং দৃষ্ট্ৱা তচ্চরণযোঃ পতিৎৱা প্রোচৈঃ প্রোচুঃ, ৎৱমীশ্ৱরস্য পুত্রঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရဉ္စ အပဝိတြဘူတာသ္တံ ဒၖၐ္ဋွာ တစ္စရဏယေား ပတိတွာ ပြောစဲး ပြောစုး, တွမီၑွရသျ ပုတြး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparanjca apavitrabhUtAstaM dRSTvA taccaraNayOH patitvA prOcaiH prOcuH, tvamIzvarasya putraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:11
14 अन्तरसन्दर्भाः  

tadAnIM ye taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamevezvarasutaH|


tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yadi tvamIzvarAtmajo bhavestarhyAjJayA pASANAnetAn pUpAn vidhehi|


tvaM yadizvarasya tanayo bhavestarhIto'dhaH pata, yata itthaM likhitamAste, AdekSyati nijAn dUtAn rakSituM tvAM paramezvaraH| yathA sarvveSu mArgeSu tvadIyacaraNadvaye| na laget prastarAghAtastvAM ghariSyanti te karaiH||


tAvucaiH kathayAmAsatuH, he Izvarasya sUno yIzo, tvayA sAkam AvayoH kaH sambandhaH? nirUpitakAlAt prAgeva kimAvAbhyAM yAtanAM dAtum atrAgatosi?


tato bhUtau tau tasyAntike vinIya kathayAmAsatuH, yadyAvAM tyAjayasi, tarhi varAhANAM madhyevrajam AvAM preraya|


tato bhUtA bahubhyo nirgatya cItzabdaM kRtvA ca babhASire tvamIzvarasya putro'bhiSiktatrAtA; kintu sobhiSiktatrAteti te vividuretasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSedha|


sa yIzuM dRSTvaiva cIcchabdaM cakAra tasya sammukhe patitvA proccairjagAda ca, he sarvvapradhAnezvarasya putra, mayA saha tava kaH sambandhaH? tvayi vinayaM karomi mAM mA yAtaya|


sAsmAkaM paulasya ca pazcAd etya proccaiH kathAmimAM kathitavatI, manuSyA ete sarvvoparisthasyezvarasya sevakAH santo'smAn prati paritrANasya mArgaM prakAzayanti|


yazca bubhukSitaH sa svagRhe bhuGktAM| daNDaprAptaye yuSmAbhi rna samAgamyatAM| etadbhinnaM yad AdeSTavyaM tad yuSmatsamIpAgamanakAle mayAdekSyate|


eka Izvaro 'stIti tvaM pratyeSi| bhadraM karoSi| bhUtA api tat pratiyanti kampante ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्