Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 kintu tena yathoktaM tathA yuSmAkamagre gAlIlaM yAsyate tatra sa yuSmAn sAkSAt kariSyate yUyaM gatvA tasya ziSyebhyaH pitarAya ca vArttAmimAM kathayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु तेन यथोक्तं तथा युष्माकमग्रे गालीलं यास्यते तत्र स युष्मान् साक्षात् करिष्यते यूयं गत्वा तस्य शिष्येभ्यः पितराय च वार्त्तामिमां कथयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু তেন যথোক্তং তথা যুষ্মাকমগ্ৰে গালীলং যাস্যতে তত্ৰ স যুষ্মান্ সাক্ষাৎ কৰিষ্যতে যূযং গৎৱা তস্য শিষ্যেভ্যঃ পিতৰায চ ৱাৰ্ত্তামিমাং কথযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু তেন যথোক্তং তথা যুষ্মাকমগ্রে গালীলং যাস্যতে তত্র স যুষ্মান্ সাক্ষাৎ করিষ্যতে যূযং গৎৱা তস্য শিষ্যেভ্যঃ পিতরায চ ৱার্ত্তামিমাং কথযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု တေန ယထောက္တံ တထာ ယုၐ္မာကမဂြေ ဂါလီလံ ယာသျတေ တတြ သ ယုၐ္မာန် သာက္ၐာတ် ကရိၐျတေ ယူယံ ဂတွာ တသျ ၑိၐျေဘျး ပိတရာယ စ ဝါရ္တ္တာမိမာံ ကထယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu tEna yathOktaM tathA yuSmAkamagrE gAlIlaM yAsyatE tatra sa yuSmAn sAkSAt kariSyatE yUyaM gatvA tasya ziSyEbhyaH pitarAya ca vArttAmimAM kathayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:7
12 अन्तरसन्दर्भाः  

kintu zmazAnAt samutthAya yuSmAkamagre'haM gAlIlaM gamiSyAmi|


yIzustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtRn gAlIlaM yAtuM vadata, tatra te mAM drakSyanti|


tUrNaM gatvA tacchiSyAn iti vadata, sa zmazAnAd udatiSThat, yuSmAkamagre gAlIlaM yAsyati yUyaM tatra taM vIkSiSyadhve, pazyatAhaM vArttAmimAM yuSmAnavAdiSaM|


kantu madutthAne jAte yuSmAkamagre'haM gAlIlaM vrajiSyAmi|


tAH kampitA vistitAzca tUrNaM zmazAnAd bahirgatvA palAyanta bhayAt kamapi kimapi nAvadaMzca|


tataH paraM tibiriyAjaladhestaTe yIzuH punarapi ziSyebhyo darzanaM dattavAn darzanasyAkhyAnamidam|


punazca gAlIlapradezAd yirUzAlamanagaraM tena sArddhaM ye lokA Agacchan sa bahudinAni tebhyo darzanaM dattavAn, atasta idAnIM lokAn prati tasya sAkSiNaH santi|


ataH sa duHkhasAgare yanna nimajjati tadarthaM yuSmAbhiH sa kSantavyaH sAntvayitavyazca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्