Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 kintu lokAnAM kalahabhayAdUcire, nacotsavakAla ucitametaditi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 किन्तु लोकानां कलहभयादूचिरे, नचोत्सवकाल उचितमेतदिति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 কিন্তু লোকানাং কলহভযাদূচিৰে, নচোৎসৱকাল উচিতমেতদিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 কিন্তু লোকানাং কলহভযাদূচিরে, নচোৎসৱকাল উচিতমেতদিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ကိန္တု လောကာနာံ ကလဟဘယာဒူစိရေ, နစောတ္သဝကာလ ဥစိတမေတဒိတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 kintu lOkAnAM kalahabhayAdUcirE, nacOtsavakAla ucitamEtaditi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:2
13 अन्तरसन्दर्भाः  

yuSmAbhi rjJAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzena hantuM parakareSu samarpiSyate|


kintu tairuktaM mahakAle na dharttavyaH, dhRte prajAnAM kalahena bhavituM zakyate|


imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathoेpAyaM mRgayAmAsuH, kintu tasyopadezAt sarvve lokA vismayaM gatA ataste tasmAd bibhyuH|


mAnavAd abhavaditi ced vadAmastarhi lokebhyo bhayamasti yato hetoH sarvve yohanaM satyaM bhaviSyadvAdinaM manyante|


tadA nistArotsavakiNvahInapUpotsavayorArambhasya dinadvaye 'vaziSTe pradhAnayAjakA adhyApakAzca kenApi chalena yIzuM dharttAM hantuJca mRgayAJcakrire;


anantaraM baithaniyApuुre zimonakuSThino gRhe yozau bhotkumupaviSTe sati kAcid yoSit pANDarapASANasya sampuTakena mahArghyottamatailam AnIya sampuTakaM bhaMktvA tasyottamAGge tailadhArAM pAtayAJcakre|


yadi manuSyasyeti vadAmastarhi sarvve lokA asmAn pASANai rhaniSyanti yato yohan bhaviSyadvAdIti sarvve dRDhaM jAnanti|


tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzceSTA vRthA jAtAH, iti kiM yUyaM na budhyadhve? pazyata sarvve lokAstasya pazcAdvarttinobhavan|


etAM vANIM zrutvA bahavo lokA avadan ayameva nizcitaM sa bhaviSyadvAdI|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्