Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 kintu kRSIvalAstaM dhRtvA prahRtya riktahastaM visasRjuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 किन्तु कृषीवलास्तं धृत्वा प्रहृत्य रिक्तहस्तं विससृजुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কিন্তু কৃষীৱলাস্তং ধৃৎৱা প্ৰহৃত্য ৰিক্তহস্তং ৱিসসৃজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কিন্তু কৃষীৱলাস্তং ধৃৎৱা প্রহৃত্য রিক্তহস্তং ৱিসসৃজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကိန္တု ကၖၐီဝလာသ္တံ ဓၖတွာ ပြဟၖတျ ရိက္တဟသ္တံ ဝိသသၖဇုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kintu kRSIvalAstaM dhRtvA prahRtya riktahastaM visasRjuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:3
29 अन्तरसन्दर्भाः  

tadA tatsImAtaH kAcit kinAnIyA yoSid Agatya tamuccairuvAca, he prabho dAyUdaH santAna, mamaikA duhitAste sA bhUtagrastA satI mahAklezaM prApnoti mama dayasva|


tadanantaraM phalakAle kRSIvalebhyo drAkSAkSetraphalAni prAptuM teSAM savidhe bhRtyam ekaM prAhiNot|


tataH sa punaranyamekaM bhRtyaM praSayAmAsa, kintu te kRSIvalAH pASANAghAtaistasya ziro bhaGktvA sApamAnaM taM vyasarjan|


yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtADayan? ye tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtino bhUtvA taM dhArmmikaM janam ahata|


te yihUdIyAH prabhuM yIzuM bhaviSyadvAdinazca hatavanto 'smAn dUrIkRtavantazca, ta IzvarAya na rocante sarvveSAM mAnavAnAM vipakSA bhavanti ca;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्