Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:52 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

52 tato yIzustamuvAca yAhi tava vizvAsastvAM svasthamakArSIt, tasmAt tatkSaNaM sa dRSTiM prApya pathA yIzoH pazcAd yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 ततो यीशुस्तमुवाच याहि तव विश्वासस्त्वां स्वस्थमकार्षीत्, तस्मात् तत्क्षणं स दृष्टिं प्राप्य पथा यीशोः पश्चाद् ययौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 ততো যীশুস্তমুৱাচ যাহি তৱ ৱিশ্ৱাসস্ত্ৱাং স্ৱস্থমকাৰ্ষীৎ, তস্মাৎ তৎক্ষণং স দৃষ্টিং প্ৰাপ্য পথা যীশোঃ পশ্চাদ্ যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 ততো যীশুস্তমুৱাচ যাহি তৱ ৱিশ্ৱাসস্ত্ৱাং স্ৱস্থমকার্ষীৎ, তস্মাৎ তৎক্ষণং স দৃষ্টিং প্রাপ্য পথা যীশোঃ পশ্চাদ্ যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 တတော ယီၑုသ္တမုဝါစ ယာဟိ တဝ ဝိၑွာသသ္တွာံ သွသ္ထမကာရ္ၐီတ်, တသ္မာတ် တတ္က္ၐဏံ သ ဒၖၐ္ဋိံ ပြာပျ ပထာ ယီၑေား ပၑ္စာဒ် ယယော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 tatO yIzustamuvAca yAhi tava vizvAsastvAM svasthamakArSIt, tasmAt tatkSaNaM sa dRSTiM prApya pathA yIzOH pazcAd yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:52
22 अन्तरसन्दर्भाः  

etAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yohanaM gadataM|


anantaraM lokai statsamIpam AnIto bhUtagrastAndhamUkaikamanujastena svasthIkRtaH, tataH so'ndho mUko draSTuM vaktuJcArabdhavAn|


tato yIzuH pratyavadat, he yoSit, tava vizvAso mahAn tasmAt tava manobhilaSitaM sidyyatu, tena tasyAH kanyA tasminneva daNDe nirAmayAbhavat|


tadanantaram andhakhaJcalokAstasya samIpamAgatAH, sa tAn nirAmayAn kRtavAn|


tato yIzuH karaM prasAryya tasyAGgaM spRzan vyAjahAra, sammanye'haM tvaM nirAmayo bhava; tena sa tatkSaNAt kuSThenAmoci|


tato yIzurvadanaM parAvarttya tAM jagAda, he kanye, tvaM susthirA bhava, tava vizvAsastvAM svasthAmakArSIt| etadvAkye gaditaeva sA yoSit svasthAbhUt|


tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat; tadaiva tAM jvaro'tyAkSIt tataH paraM sA tAn siSeve|


tadAnIM yIzustAM gaditavAn, he kanye tava pratItistvAm arogAmakarot tvaM kSemeNa vraja svarogAnmuktA ca tiSTha|


tato yIzuH punastasya nayanayo rhastAvarpayitvA tasya netre unmIlayAmAsa; tasmAt sa svastho bhUtvA spaSTarUpaM sarvvalokAn dadarza|


kintu sa tAM nArIM jagAda, tava vizvAsastvAM paryyatrAsta tvaM kSemeNa vraja|


yo jano mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti sa mama prerakasyAtithyaM vidadhAti, yuSmAkaM madhyeyaH svaM sarvvasmAt kSudraM jAnIte sa eva zreSTho bhaviSyati|


kopi manuSyo janmAndhAya cakSuSI adadAt jagadArambhAd etAdRzIM kathAM kopi kadApi nAzRNot|


pazcAd yIzuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantazcAndhA bhavantItyabhiprAyeNa jagadAham Agaccham|


yathA te mayi vizvasya pavitrIkRtAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teSAM jJAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM teSAM samIpaM tvAM preSyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्