Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:34 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

34 te tamupahasya kazayA prahRtya tadvapuSi niSThIvaM nikSipya taM haniSyanti, tataH sa tRtIyadine protthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ते तमुपहस्य कशया प्रहृत्य तद्वपुषि निष्ठीवं निक्षिप्य तं हनिष्यन्ति, ततः स तृतीयदिने प्रोत्थास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তে তমুপহস্য কশযা প্ৰহৃত্য তদ্ৱপুষি নিষ্ঠীৱং নিক্ষিপ্য তং হনিষ্যন্তি, ততঃ স তৃতীযদিনে প্ৰোত্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তে তমুপহস্য কশযা প্রহৃত্য তদ্ৱপুষি নিষ্ঠীৱং নিক্ষিপ্য তং হনিষ্যন্তি, ততঃ স তৃতীযদিনে প্রোত্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တေ တမုပဟသျ ကၑယာ ပြဟၖတျ တဒွပုၐိ နိၐ္ဌီဝံ နိက္ၐိပျ တံ ဟနိၐျန္တိ, တတး သ တၖတီယဒိနေ ပြောတ္ထာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tE tamupahasya kazayA prahRtya tadvapuSi niSThIvaM nikSipya taM haniSyanti, tataH sa tRtIyadinE prOtthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:34
24 अन्तरसन्दर्भाः  

anyaJca yirUzAlamnagaraM gatvA prAcInalokebhyaH pradhAnayAjakebhya upAdhyAyebhyazca bahuduHkhabhogastai rhatatvaM tRtIyadine punarutthAnaJca mamAvazyakam etAH kathA yIzustatkAlamArabhya ziSyAn jJApayitum ArabdhavAn|


tato lokaistadAsye niSThIvitaM kecit pratalamAhatya kecicca capeTamAhatya babhASire,


he maheccha sa pratArako jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmo vayaM;


tataH kazcit kazcit tadvapuSi niSThIvaM nicikSepa tathA tanmukhamAcchAdya capeTena hatvA gaditavAn gaNayitvA vada, anucarAzca capeTaistamAjaghnuH


aparaJca sa ziSyAnupadizan babhASe, naraputro narahasteSu samarpayiSyate te ca taM haniSyanti taistasmin hate tRtIyadine sa utthAsyatIti|


herod tasya senAgaNazca tamavajJAya upahAsatvena rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNot|


mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvaJca yIzukhrISTadvArA samupAtiSThatAM|


lokAH prathamaM uttamadrAkSArasaM dadati taSu yatheSTaM pitavatsu tasmA kiJcidanuttamaJca dadati kintu tvamidAnIM yAvat uttamadrAkSArasaM sthApayasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्