Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 ahaM yuSmAn jale majjitavAn kintu sa pavitra AtmAni saMmajjayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अहं युष्मान् जले मज्जितवान् किन्तु स पवित्र आत्मानि संमज्जयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অহং যুষ্মান্ জলে মজ্জিতৱান্ কিন্তু স পৱিত্ৰ আত্মানি সংমজ্জযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অহং যুষ্মান্ জলে মজ্জিতৱান্ কিন্তু স পৱিত্র আত্মানি সংমজ্জযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အဟံ ယုၐ္မာန် ဇလေ မဇ္ဇိတဝါန် ကိန္တု သ ပဝိတြ အာတ္မာနိ သံမဇ္ဇယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 ahaM yuSmAn jalE majjitavAn kintu sa pavitra AtmAni saMmajjayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:8
19 अन्तरसन्दर्भाः  

aparam ahaM manaHparAvarttanasUcakena majjanena yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuSmAn vahnirUpe pavitra Atmani saMmajjayiSyati|


sa pracArayan kathayAJcakre, ahaM namrIbhUya yasya pAdukAbandhanaM mocayitumapi na yogyosmi, tAdRzo matto gurutara ekaH puruSo matpazcAdAgacchati|


aparaJca tasminneva kAle gAlIlpradezasya nAsaradgrAmAd yIzurAgatya yohanA yarddananadyAM majjito'bhUt|


tadA yohan sarvvAn vyAjahAra, jale'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mocayitumapi na yogyosmi tAdRza eko matto gurutaraH pumAn eti, sa yuSmAn vahnirUpe pavitra Atmani majjayiSyati|


tato yohan pratyavocat, toye'haM majjayAmIti satyaM kintu yaM yUyaM na jAnItha tAdRza eko jano yuSmAkaM madhya upatiSThati|


nAhamenaM pratyabhijJAtavAn iti satyaM kintu yo jale majjayituM mAM prairayat sa evemAM kathAmakathayat yasyoparyyAtmAnam avatarantam avatiSThantaJca drakSayasi saeva pavitre Atmani majjayiSyati|


yohan jale majjitAvAn kintvalpadinamadhye yUyaM pavitra Atmani majjitA bhaviSyatha|


tataH pitareNa sArddham AgatAstvakchedino vizvAsino lokA anyadezIyebhyaH pavitra Atmani datte sati


IzvaraH kathayAmAsa yugAntasamaye tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdezaJca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalokAstu svapnAn drakSyanti nizcitaM|


tasmAt sarvve pavitreNAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusAreNAnyadezIyAnAM bhASA uktavantaH|


yato heto ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvve majjanenaikenAtmanaikadehIkRtAH sarvve caikAtmabhuktA abhavAma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्