Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:41 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

41 tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 ततः कृपालु र्यीशुः करौ प्रसार्य्य तं स्पष्ट्वा कथयामास

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 ততঃ কৃপালু ৰ্যীশুঃ কৰৌ প্ৰসাৰ্য্য তং স্পষ্ট্ৱা কথযামাস

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 ততঃ কৃপালু র্যীশুঃ করৌ প্রসার্য্য তং স্পষ্ট্ৱা কথযামাস

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တတး ကၖပါလု ရျီၑုး ကရော် ပြသာရျျ တံ သ္ပၐ္ဋွာ ကထယာမာသ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:41
12 अन्तरसन्दर्भाः  

anyaJca manujAn vyAkulAn arakSakameSAniva ca tyaktAn nirIkSya teSu kAruNikaH san ziSyAn avadat,


anantaramekaH kuSThI samAgatya tatsammukhe jAnupAtaM vinayaJca kRtvA kathitavAn yadi bhavAn icchati tarhi mAM pariSkarttuM zaknoti|


mamecchA vidyate tvaM pariSkRto bhava| etatkathAyAH kathanamAtrAt sa kuSThI rogAnmuktaH pariSkRto'bhavat|


tadA sa utthAya vAyuM tarjitavAn samudraJcoktavAn zAntaH susthirazca bhava; tato vAyau nivRtte'bdhirnistaraGgobhUt|


atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASe TAlIthA kUmI, arthato he kanye tvamuttiSTha ityAjJApayAmi|


tadA yIzu rnAvo bahirgatya lokAraNyAnIM dRSTvA teSu karuNAM kRtavAn yataste'rakSakameSA ivAsan tadA sa tAna nAnAprasaGgAn upadiSTavAn|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyena sarvvaM dhatte ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAne mahAmahimno dakSiNapArzve samupaviSTavAn|


ato hetoH sa yathA kRpAvAn prajAnAM pApazodhanArtham IzvaroddezyaviSaye vizvAsyo mahAyAjako bhavet tadarthaM sarvvaviSaye svabhrAtRNAM sadRzIbhavanaM tasyocitam AsIt|


asmAkaM yo mahAyAjako 'sti so'smAkaM duHkhai rduHkhito bhavitum azakto nahi kintu pApaM vinA sarvvaviSaye vayamiva parIkSitaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्