Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 tvaM mama priyaH putrastvayyeva mamamahAsantoSa iyamAkAzIyA vANI babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 त्वं मम प्रियः पुत्रस्त्वय्येव मममहासन्तोष इयमाकाशीया वाणी बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ৎৱং মম প্ৰিযঃ পুত্ৰস্ত্ৱয্যেৱ মমমহাসন্তোষ ইযমাকাশীযা ৱাণী বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ৎৱং মম প্রিযঃ পুত্রস্ত্ৱয্যেৱ মমমহাসন্তোষ ইযমাকাশীযা ৱাণী বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တွံ မမ ပြိယး ပုတြသ္တွယျေဝ မမမဟာသန္တောၐ ဣယမာကာၑီယာ ဝါဏီ ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tvaM mama priyaH putrastvayyEva mamamahAsantOSa iyamAkAzIyA vANI babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:11
19 अन्तरसन्दर्भाः  

kenApi na virodhaM sa vivAdaJca kariSyati| na ca rAjapathe tena vacanaM zrAvayiSyate|


etatkathanakAla eka ujjavalaH payodasteSAmupari chAyAM kRtavAn, vAridAd eSA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSa etasya vAkyaM yUyaM nizAmayata|


aparam eSa mama priyaH putra etasminneva mama mahAsantoSa etAdRzI vyomajA vAg babhUva|


sa jalAdutthitamAtro meghadvAraM muktaM kapotavat svasyopari avarohantamAtmAnaJca dRSTavAn|


etarhi payodastAn chAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi nivezayateti nabhovANI tanmedyAnniryayau|


tadanantaraM tena prArthite meghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSa ityAkAzavANI babhUva|


tadA tasmAt payodAd iyamAkAzIyA vANI nirjagAma, mamAyaM priyaH putra etasya kathAyAM mano nidhatta|


avastannirIkSyAyam Izvarasya tanaya iti pramANaM dadAmi|


Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kazcit tasmin vizvasiSyati so'vinAzyaH san anantAyuH prApsyati|


yaH pitA mAM preritavAn mopi madarthe pramANaM dadAti| tasya vAkyaM yuSmAbhiH kadApi na zrutaM tasya rUpaJca na dRSTaM


anantajIvanadAyinyo yAH kathAstAstavaiva| bhavAn amarezvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH|


pavitrasyAtmanaH sambandhena cezvarasya prabhAvavAn putra iti zmazAnAt tasyotthAnena pratipannaM|


yataH so'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjye sthApitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्