Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ईश्वरपुत्रस्य यीशुख्रीष्टस्य सुसंवादारम्भः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ঈশ্ৱৰপুত্ৰস্য যীশুখ্ৰীষ্টস্য সুসংৱাদাৰম্ভঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ঈশ্ৱরপুত্রস্য যীশুখ্রীষ্টস্য সুসংৱাদারম্ভঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဤၑွရပုတြသျ ယီၑုခြီၐ္ဋသျ သုသံဝါဒါရမ္ဘး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:1
23 अन्तरसन्दर्भाः  

tadAnIM ye taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamevezvarasutaH|


etatkathanakAla eka ujjavalaH payodasteSAmupari chAyAM kRtavAn, vAridAd eSA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSa etasya vAkyaM yUyaM nizAmayata|


aparam eSa mama priyaH putra etasminneva mama mahAsantoSa etAdRzI vyomajA vAg babhUva|


tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yadi tvamIzvarAtmajo bhavestarhyAjJayA pASANAnetAn pUpAn vidhehi|


tato dUto'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazreSThasya zaktistavopari chAyAM kariSyati tato hetostava garbbhAd yaH pavitrabAlako janiSyate sa Izvaraputra iti khyAtiM prApsyati|


sa vAdo manuSyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApazyAma|


avastannirIkSyAyam Izvarasya tanaya iti pramANaM dadAmi|


nithanel acakathat, he guro bhavAn nitAntam Izvarasya putrosi, bhavAn isrAyelvaMzasya rAjA|


kintu yIzurIzvarasyAbhiSiktaH suta eveti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham etAni sarvvANyalikhyanta|


Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kazcit tasmin vizvasiSyati so'vinAzyaH san anantAyuH prApsyati|


anantajIvanadAyinyo yAH kathAstAstavaiva| bhavAn amarezvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH|


tAvanti dinAni ye mAnavA asmAbhiH sArddhaM tiSThanti teSAm ekena janenAsmAbhiH sArddhaM yIzorutthAne sAkSiNA bhavitavyaM|


tasya prakAzanAt pUrvvaM yohan isrAyellokAnAM sannidhau manaHparAvarttanarUpaM majjanaM prAcArayat|


yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Izvaro nijaputraM pApizarIrarUpaM pApanAzakabalirUpaJca preSya tasya zarIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|


AtmaputraM na rakSitvA yo'smAkaM sarvveSAM kRte taM pradattavAn sa kiM tena sahAsmabhyam anyAni sarvvANi na dAsyati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्