Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:58 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

58 tadAnIM yIzustamuvAca, gomAyUnAM garttA Asate, vihAyasIyavihagAाnAM nIDAni ca santi, kintu mAnavatanayasya ziraH sthApayituM sthAnaM nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

58 तदानीं यीशुस्तमुवाच, गोमायूनां गर्त्ता आसते, विहायसीयविहगाानां नीडानि च सन्ति, किन्तु मानवतनयस्य शिरः स्थापयितुं स्थानं नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

58 তদানীং যীশুস্তমুৱাচ, গোমাযূনাং গৰ্ত্তা আসতে, ৱিহাযসীযৱিহগাाনাং নীডানি চ সন্তি, কিন্তু মানৱতনযস্য শিৰঃ স্থাপযিতুং স্থানং নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

58 তদানীং যীশুস্তমুৱাচ, গোমাযূনাং গর্ত্তা আসতে, ৱিহাযসীযৱিহগাाনাং নীডানি চ সন্তি, কিন্তু মানৱতনযস্য শিরঃ স্থাপযিতুং স্থানং নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

58 တဒါနီံ ယီၑုသ္တမုဝါစ, ဂေါမာယူနာံ ဂရ္တ္တာ အာသတေ, ဝိဟာယသီယဝိဟဂါाနာံ နီဍာနိ စ သန္တိ, ကိန္တု မာနဝတနယသျ ၑိရး သ္ထာပယိတုံ သ္ထာနံ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

58 tadAnIM yIzustamuvAca, gOmAyUnAM garttA AsatE, vihAyasIyavihagAाnAM nIPAni ca santi, kintu mAnavatanayasya ziraH sthApayituM sthAnaM nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:58
9 अन्तरसन्दर्भाः  

sarSapabIjaM sarvvasmAd bIjAt kSudramapi sadaGkuritaM sarvvasmAt zAkAt bRhad bhavati; sa tAdRzastaru rbhavati, yasya zAkhAsu nabhasaH khagA Agatya nivasanti; svargIyarAjyaM tAdRzasya sarSapaikasya samam|


tato yIzu rjagAda, kroSTuH sthAtuM sthAnaM vidyate, vihAyaso vihaGgamAnAM nIDAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyate|


yUyaJcAsmatprabho ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuSmatkRte nirdhano'bhavat|


he mama priyabhrAtaraH, zRNuta, saMsAre ye daridrAstAn Izvaro vizvAsena dhaninaH svapremakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridro yuSmAbhiravajJAyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्