Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:55 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

55 kintu sa mukhaM parAvartya tAn tarjayitvA gaditavAn yuSmAkaM manobhAvaH kaH, iti yUyaM na jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

55 किन्तु स मुखं परावर्त्य तान् तर्जयित्वा गदितवान् युष्माकं मनोभावः कः, इति यूयं न जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

55 কিন্তু স মুখং পৰাৱৰ্ত্য তান্ তৰ্জযিৎৱা গদিতৱান্ যুষ্মাকং মনোভাৱঃ কঃ, ইতি যূযং ন জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

55 কিন্তু স মুখং পরাৱর্ত্য তান্ তর্জযিৎৱা গদিতৱান্ যুষ্মাকং মনোভাৱঃ কঃ, ইতি যূযং ন জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

55 ကိန္တု သ မုခံ ပရာဝရ္တျ တာန် တရ္ဇယိတွာ ဂဒိတဝါန် ယုၐ္မာကံ မနောဘာဝး ကး, ဣတိ ယူယံ န ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

55 kintu sa mukhaM parAvartya tAn tarjayitvA gaditavAn yuSmAkaM manObhAvaH kaH, iti yUyaM na jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:55
24 अन्तरसन्दर्भाः  

kintu sa vadanaM parAvartya pitaraM jagAda, he vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhase, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rocate|


pitarastaM provAca, bhavAMzcet sarvveSAM vighnarUpo bhavati, tathApi mama na bhaviSyati|


parIkSAyAM na patituM jAgRta prArthayadhvaJca; AtmA samudyatosti, kintu vapu rdurbbalaM|


tato yIzoH saGginAmekaH karaM prasAryya koSAdasiM bahiSkRtya mahAyAjakasya dAsamekamAhatya tasya karNaM ciccheda|


ataeva yAkUbyohanau tasya ziSyau tad dRSTvA jagadatuH, he prabho eliyo yathA cakAra tathA vayamapi kiM gagaNAd Agantum etAn bhasmIkarttuJca vahnimAjJApayAmaH? bhavAn kimicchati?


manujasuto manujAnAM prANAn nAzayituM nAgacchat, kintu rakSitum Agacchat| pazcAd itaragrAmaM te yayuH|


te mayi na vizvasanti tasmAddhetoH pApaprabodhaM janayiSyati|


ekasmAd vadanAd dhanyavAdazApau nirgacchataH| he mama bhrAtaraH, etAdRzaM na karttavyaM|


aniSTasya parizodhenAniSTaM nindAyA vA parizodhena nindAM na kurvvanta AziSaM datta yato yUyam AziradhikAriNo bhavitumAhUtA iti jAnItha|


yeSvahaM prIye tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्