Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:50 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

50 taM mA niSedhata, yato yo janosmAkaM na vipakSaH sa evAsmAkaM sapakSo bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

50 तं मा निषेधत, यतो यो जनोस्माकं न विपक्षः स एवास्माकं सपक्षो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 তং মা নিষেধত, যতো যো জনোস্মাকং ন ৱিপক্ষঃ স এৱাস্মাকং সপক্ষো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 তং মা নিষেধত, যতো যো জনোস্মাকং ন ৱিপক্ষঃ স এৱাস্মাকং সপক্ষো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 တံ မာ နိၐေဓတ, ယတော ယော ဇနောသ္မာကံ န ဝိပက္ၐး သ ဧဝါသ္မာကံ သပက္ၐော ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 taM mA niSEdhata, yatO yO janOsmAkaM na vipakSaH sa EvAsmAkaM sapakSO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:50
12 अन्तरसन्दर्भाः  

yaH kazcit mama svapakSIyo nahi sa vipakSIya Aste, yazca mayA sAkaM na saMgRhlAti, sa vikirati|


tadanantaraM teSu kapharnAhUmnagaramAgateSu karasaMgrAhiNaH pitarAntikamAgatya papracchuH, yuSmAkaM guruH kiM mandirArthaM karaM na dadAti? tataH pitaraH kathitavAn dadAti|


atha yohan tamabravIt he guro, asmAkamananugAminam ekaM tvAnnAmnA bhUtAn tyAjayantaM vayaM dRSTavantaH, asmAkamapazcAdgAmitvAcca taM nyaSedhAma|


yaH kazcid yuSmAn khrISTaziSyAn jJAtvA mannAmnA kaMsaikena pAnIyaM pAtuM dadAti, yuSmAnahaM yathArthaM vacmi, sa phalena vaJcito na bhaviSyati|


ataH kAraNAd yo mama sapakSo na sa vipakSaH, yo mayA saha na saMgRhlAti sa vikirati|


kopi dAsa ubhau prabhU sevituM na zaknoti, yata ekasmin prIyamANo'nyasminnaprIyate yadvA ekaM janaM samAdRtya tadanyaM tucchIkaroti tadvad yUyamapi dhanezvarau sevituM na zaknutha|


iti hetorahaM yuSmabhyaM nivedayAmi, IzvarasyAtmanA bhASamANaH ko'pi yIzuM zapta iti na vyAharati, punazca pavitreNAtmanA vinItaM vinAnyaH ko'pi yIzuM prabhuriti vyAharttuM na zaknoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्