Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:27 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

27 kintu yuSmAnahaM yathArthaM vadAmi, IzvarIyarAjatvaM na dRSTavA mRtyuM nAsvAdiSyante, etAdRzAH kiyanto lokA atra sthane'pi daNDAyamAnAH santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 किन्तु युष्मानहं यथार्थं वदामि, ईश्वरीयराजत्वं न दृष्टवा मृत्युं नास्वादिष्यन्ते, एतादृशाः कियन्तो लोका अत्र स्थनेऽपि दण्डायमानाः सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 কিন্তু যুষ্মানহং যথাৰ্থং ৱদামি, ঈশ্ৱৰীযৰাজৎৱং ন দৃষ্টৱা মৃত্যুং নাস্ৱাদিষ্যন্তে, এতাদৃশাঃ কিযন্তো লোকা অত্ৰ স্থনেঽপি দণ্ডাযমানাঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 কিন্তু যুষ্মানহং যথার্থং ৱদামি, ঈশ্ৱরীযরাজৎৱং ন দৃষ্টৱা মৃত্যুং নাস্ৱাদিষ্যন্তে, এতাদৃশাঃ কিযন্তো লোকা অত্র স্থনেঽপি দণ্ডাযমানাঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ကိန္တု ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, ဤၑွရီယရာဇတွံ န ဒၖၐ္ဋဝါ မၖတျုံ နာသွာဒိၐျန္တေ, ဧတာဒၖၑား ကိယန္တော လောကာ အတြ သ္ထနေ'ပိ ဒဏ္ဍာယမာနား သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 kintu yuSmAnahaM yathArthaM vadAmi, IzvarIyarAjatvaM na dRSTavA mRtyuM nAsvAdiSyantE, EtAdRzAH kiyantO lOkA atra sthanE'pi daNPAyamAnAH santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:27
11 अन्तरसन्दर्भाः  

ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyanto mRtyuM na svAdiSyanti, etAdRzAH katipayajanA atrApi daNDAyamAnAH santi|


yuSmAnahaM yathArthaM vadAmi, Izvarasya rAjye yAvat sadyojAtaM drAkSArasaM na pAsyAmi,tAvadahaM drAkSAphalarasaM puna rna pAsyAmi|


atha sa tAnavAdIt yuSmabhyamahaM yathArthaM kathayAmi, IzvararAjyaM parAkrameNopasthitaM na dRSTvA mRtyuM nAsvAdiSyante, atra daNDAyamAnAnAM madhyepi tAdRzA lokAH santi|


aparaM prabhuNA paramezvareNAbhiSikte trAtari tvayA na dRSTe tvaM na mariSyasIti vAkyaM pavitreNa AtmanA tasma prAkathyata|


yuSmAn vadAmi yAvatkAlam IzvararAjatvasya saMsthApanaM na bhavati tAvad drAkSAphalarasaM na pAsyAmi|


mama pitu gRhe bahUni vAsasthAni santi no cet pUrvvaM yuSmAn ajJApayiSyaM yuSmadarthaM sthAnaM sajjayituM gacchAmi|


tathApyahaM yathArthaM kathayAmi mama gamanaM yuSmAkaM hitArthameva, yato heto rgamane na kRte sahAyo yuSmAkaM samIpaM nAgamiSyati kintu yadi gacchAmi tarhi yuSmAkaM samIpe taM preSayiSyAmi|


tadA te pASANAn uttolya tamAhantum udayacchan kintu yIzu rgupto mantirAd bahirgatya teSAM madhyena prasthitavAn|


tathApi divyadUtagaNebhyo yaH kiJcin nyUnIkRto'bhavat taM yIzuM mRtyubhogahetostejogauravarUpeNa kirITena vibhUSitaM pazyAmaH, yata IzvarasyAnugrahAt sa sarvveSAM kRte mRtyum asvadata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्