Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:26 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

26 puna ryaH kazcin mAM mama vAkyaM vA lajjAspadaM jAnAti manuSyaputro yadA svasya pituzca pavitrANAM dUtAnAJca tejobhiH pariveSTita AgamiSyati tadA sopi taM lajjAspadaM jJAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 पुन र्यः कश्चिन् मां मम वाक्यं वा लज्जास्पदं जानाति मनुष्यपुत्रो यदा स्वस्य पितुश्च पवित्राणां दूतानाञ्च तेजोभिः परिवेष्टित आगमिष्यति तदा सोपि तं लज्जास्पदं ज्ञास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 পুন ৰ্যঃ কশ্চিন্ মাং মম ৱাক্যং ৱা লজ্জাস্পদং জানাতি মনুষ্যপুত্ৰো যদা স্ৱস্য পিতুশ্চ পৱিত্ৰাণাং দূতানাঞ্চ তেজোভিঃ পৰিৱেষ্টিত আগমিষ্যতি তদা সোপি তং লজ্জাস্পদং জ্ঞাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 পুন র্যঃ কশ্চিন্ মাং মম ৱাক্যং ৱা লজ্জাস্পদং জানাতি মনুষ্যপুত্রো যদা স্ৱস্য পিতুশ্চ পৱিত্রাণাং দূতানাঞ্চ তেজোভিঃ পরিৱেষ্টিত আগমিষ্যতি তদা সোপি তং লজ্জাস্পদং জ্ঞাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ပုန ရျး ကၑ္စိန် မာံ မမ ဝါကျံ ဝါ လဇ္ဇာသ္ပဒံ ဇာနာတိ မနုၐျပုတြော ယဒါ သွသျ ပိတုၑ္စ ပဝိတြာဏာံ ဒူတာနာဉ္စ တေဇောဘိး ပရိဝေၐ္ဋိတ အာဂမိၐျတိ တဒါ သောပိ တံ လဇ္ဇာသ္ပဒံ ဇ္ဉာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 puna ryaH kazcin mAM mama vAkyaM vA lajjAspadaM jAnAti manuSyaputrO yadA svasya pituzca pavitrANAM dUtAnAnjca tEjObhiH parivESTita AgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:26
30 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


yadA manujasutaH pavitradUtAn saGginaH kRtvA nijaprabhAvenAgatya nijatejomaye siMhAsane nivekSyati,


yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimato dakSiNapArzve sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkSadhve|


eteSAM vyabhicAriNAM pApinAJca lokAnAM sAkSAd yadi kopi mAM matkathAJca lajjAspadaM jAnAti tarhi manujaputro yadA dharmmadUtaiH saha pituH prabhAveNAgamiSyati tadA sopi taM lajjAspadaM jJAsyati|


yata Izvarasya prazaMsAto mAnavAnAM prazaMsAyAM te'priyanta|


yUyam IzvarAt satkAraM na ciSTatvA kevalaM parasparaM satkAram ced Adadhvve tarhi kathaM vizvasituM zaknutha?


tataste pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNo yihUdIyadezasthAnAM sarvveSAM sannidhau sukhyAtyApanna ekaH senApati rnijagRhaM tvAmAhUya netuM tvattaH kathA zrotuJca pavitradUtena samAdiSTaH|


yataH khrISTasya susaMvAdo mama lajjAspadaM nahi sa Izvarasya zaktisvarUpaH san A yihUdIyebhyo 'nyajAtIyAn yAvat sarvvajAtIyAnAM madhye yaH kazcid tatra vizvasiti tasyaiva trANaM janayati|


tasmAt khrISTaheto rdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM| yadAhaM durbbalo'smi tadaiva sabalo bhavAmi|


kintu yenAhaM saMsArAya hataH saMsAro'pi mahyaM hatastadasmatprabho ryIzukhrISTasya kruzaM vinAnyatra kutrApi mama zlAghanaM kadApi na bhavatu|


aham Izvarasya prabho ryIzukhrISTasya manonItadivyadUtAnAJca gocare tvAm idam AjJApayAmi tvaM kasyApyanurodhena kimapi na kurvvana vinApakSapAtam etAna vidhIn pAlaya|


tasmAt kAraNAt mamAyaM klezo bhavati tena mama lajjA na jAyate yato'haM yasmin vizvasitavAn tamavagato'smi mahAdinaM yAvat mamopanidhe rgopanasya zaktistasya vidyata iti nizcitaM jAnAmi|


yadi vayaM tam anaGgIkurmmastarhi so 'smAnapyanaGgIkariSyati|


tathA misaradezIyanidhibhyaH khrISTanimittAM nindAM mahatIM sampattiM mene yato hetoH sa puraskAradAnam apaikSata|


ato hetorasmAbhirapi tasyApamAnaM sahamAnaiH zibirAd bahistasya samIpaM gantavyaM|


AdamataH saptamaH puruSo yo hanokaH sa tAnuddizya bhaviSyadvAkyamidaM kathitavAn, yathA, pazya svakIyapuNyAnAm ayutai rveSTitaH prabhuH|


pazyata sa meghairAgacchati tenaikaikasya cakSustaM drakSyati ye ca taM viddhavantaste 'pi taM vilokiSyante tasya kRte pRthivIsthAH sarvve vaMzA vilapiSyanti| satyam Amen|


tataH zuklam ekaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTo 'pi dRSTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vezyAgAminAM mohakAnAM devapUjakAnAM sarvveSAm anRtavAdinAJcAMzo vahnigandhakajvalitahrade bhaviSyati, eSa eva dvitIyo mRtyuH|


yo jano jayati sa zubhraparicchadaM paridhApayiSyante, ahaJca jIvanagranthAt tasya nAma nAntardhApayiSyAmi kintu matpituH sAkSAt tasya dUtAnAM sAkSAcca tasya nAma svIkariSyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्