Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tataH paraM ziSyAstaM papracchurasya dRSTAntasya kiM tAtparyyaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः परं शिष्यास्तं पप्रच्छुरस्य दृष्टान्तस्य किं तात्पर्य्यं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পৰং শিষ্যাস্তং পপ্ৰচ্ছুৰস্য দৃষ্টান্তস্য কিং তাৎপৰ্য্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পরং শিষ্যাস্তং পপ্রচ্ছুরস্য দৃষ্টান্তস্য কিং তাৎপর্য্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပရံ ၑိၐျာသ္တံ ပပြစ္ဆုရသျ ဒၖၐ္ဋာန္တသျ ကိံ တာတ္ပရျျံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH paraM ziSyAstaM papracchurasya dRSTAntasya kiM tAtparyyaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:9
9 अन्तरसन्दर्भाः  

anantaraM ziSyairAgatya so'pRcchyata, bhavatA tebhyaH kuto dRSTAntakathA kathyate?


sarvvAn manujAn visRjya yIzau gRhaM praviSTe tacchiSyA Agatya yIzave kathitavantaH, kSetrasya vanyayavasIyadRSTAntakathAm bhavAna asmAn spaSTIkRtya vadatu|


tadA pitarastaM pratyavadat, dRSTAntamimamasmAn bodhayatu|


tadanantaraM nirjanasamaye tatsaGgino dvAdazaziSyAzca taM taddRSTAntavAkyasyArthaM papracchuH|


dRSTAntaM vinA kAmapi kathAM tebhyo na kathitavAn pazcAn nirjane sa ziSyAn sarvvadRSTAntArthaM bodhitavAn|


adyArabhya yuSmAn dAsAn na vadiSyAmi yat prabhu ryat karoti dAsastad na jAnAti; kintu pituH samIpe yadyad azRNavaM tat sarvvaM yUSmAn ajJApayam tatkAraNAd yuSmAn mitrANi proktavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्