Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:29 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 yataH sa taM mAnuSaM tyaktvA yAtum amedhyabhUtam Adideza; sa bhUtastaM mAnuSam asakRd dadhAra tasmAllokAH zRGkhalena nigaDena ca babandhuH; sa tad bhaMktvA bhUtavazatvAt madhyeprAntaraM yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 यतः स तं मानुषं त्यक्त्वा यातुम् अमेध्यभूतम् आदिदेश; स भूतस्तं मानुषम् असकृद् दधार तस्माल्लोकाः शृङ्खलेन निगडेन च बबन्धुः; स तद् भंक्त्वा भूतवशत्वात् मध्येप्रान्तरं ययौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যতঃ স তং মানুষং ত্যক্ত্ৱা যাতুম্ অমেধ্যভূতম্ আদিদেশ; স ভূতস্তং মানুষম্ অসকৃদ্ দধাৰ তস্মাল্লোকাঃ শৃঙ্খলেন নিগডেন চ ববন্ধুঃ; স তদ্ ভংক্ত্ৱা ভূতৱশৎৱাৎ মধ্যেপ্ৰান্তৰং যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যতঃ স তং মানুষং ত্যক্ত্ৱা যাতুম্ অমেধ্যভূতম্ আদিদেশ; স ভূতস্তং মানুষম্ অসকৃদ্ দধার তস্মাল্লোকাঃ শৃঙ্খলেন নিগডেন চ ববন্ধুঃ; স তদ্ ভংক্ত্ৱা ভূতৱশৎৱাৎ মধ্যেপ্রান্তরং যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယတး သ တံ မာနုၐံ တျက္တွာ ယာတုမ် အမေဓျဘူတမ် အာဒိဒေၑ; သ ဘူတသ္တံ မာနုၐမ် အသကၖဒ် ဒဓာရ တသ္မာလ္လောကား ၑၖင်္ခလေန နိဂဍေန စ ဗဗန္ဓုး; သ တဒ် ဘံက္တွာ ဘူတဝၑတွာတ် မဓျေပြာန္တရံ ယယော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yataH sa taM mAnuSaM tyaktvA yAtum amEdhyabhUtam AdidEza; sa bhUtastaM mAnuSam asakRd dadhAra tasmAllOkAH zRgkhalEna nigaPEna ca babandhuH; sa tad bhaMktvA bhUtavazatvAt madhyEprAntaraM yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:29
9 अन्तरसन्दर्भाः  

yato yIzustaM kathitavAn re apavitrabhUta, asmAnnarAd bahirnirgaccha|


sa yIzuM dRSTvaiva cIcchabdaM cakAra tasya sammukhe patitvA proccairjagAda ca, he sarvvapradhAnezvarasya putra, mayA saha tava kaH sambandhaH? tvayi vinayaM karomi mAM mA yAtaya|


anantaraM yIzustaM papraccha tava kinnAma? sa uvAca, mama nAma bAhino yato bahavo bhUtAstamAzizriyuH|


bhUtena dhRtaH san saM prasabhaM cIcchabdaM karoti tanmukhAt pheNA nirgacchanti ca, bhUta itthaM vidAryya kliSTvA prAyazastaM na tyajati|


tatastasminnAgatamAtre bhUtastaM bhUmau pAtayitvA vidadAra; tadA yIzustamamedhyaM bhUtaM tarjayitvA bAlakaM svasthaM kRtvA tasya pitari samarpayAmAsa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्