Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:21 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 sa pratyuvAca; ye janA Izvarasya kathAM zrutvA tadanurUpamAcaranti taeva mama mAtA bhrAtarazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 स प्रत्युवाच; ये जना ईश्वरस्य कथां श्रुत्वा तदनुरूपमाचरन्ति तएव मम माता भ्रातरश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 স প্ৰত্যুৱাচ; যে জনা ঈশ্ৱৰস্য কথাং শ্ৰুৎৱা তদনুৰূপমাচৰন্তি তএৱ মম মাতা ভ্ৰাতৰশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 স প্রত্যুৱাচ; যে জনা ঈশ্ৱরস্য কথাং শ্রুৎৱা তদনুরূপমাচরন্তি তএৱ মম মাতা ভ্রাতরশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 သ ပြတျုဝါစ; ယေ ဇနာ ဤၑွရသျ ကထာံ ၑြုတွာ တဒနုရူပမာစရန္တိ တဧဝ မမ မာတာ ဘြာတရၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 sa pratyuvAca; yE janA Izvarasya kathAM zrutvA tadanurUpamAcaranti taEva mama mAtA bhrAtarazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:21
19 अन्तरसन्दर्भाः  

etatkathanakAla eka ujjavalaH payodasteSAmupari chAyAM kRtavAn, vAridAd eSA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSa etasya vAkyaM yUyaM nizAmayata|


tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaiteSAM bhrAtRNAM madhye kaJcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|


tadA sa tAn vadiSyati, tathyamahaM yuSmAn bravImi, yuSmAbhireSAM kaJcana kSodiSThaM prati yannAkAri, tanmAM pratyeva nAkAri|


yIzustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtRn gAlIlaM yAtuM vadata, tatra te mAM drakSyanti|


kintu ye zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta evottamamRtsvarUpAH|


kintu janatAsambAdhAt tatsannidhiM prAptuM na zekuH| tatpazcAt tava mAtA bhrAtarazca tvAM sAkSAt cikIrSanto bahistiSThanatIti vArttAyAM tasmai kathitAyAM


imAM kathAM viditvA yadi tadanusArataH karmmANi kurutha tarhi yUyaM dhanyA bhaviSyatha|


tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuSmAkaJca pitA mama yuSmAkaJcezvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jJApaya|


ato hetoritaH paraM ko'pyasmAbhi rjAtito na pratijJAtavyaH|yadyapi pUrvvaM khrISTo jAtito'smAbhiH pratijJAtastathApIdAnIM jAtitaH puna rna pratijJAyate|


yuSmAkaM pitA bhaviSyAmi ca, yUyaJca mama kanyAputrA bhaviSyatheti sarvvazaktimatA paramezvareNoktaM|


aparaJca yUyaM kevalam AtmavaJcayitAro vAkyasya zrotAro na bhavata kintu vAkyasya karmmakAriNo bhavata|


sa dhArmmiko 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karoti sa tasmAt jAta ityapi jAnIta|


he priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAcArI sa IzvarAt jAtaH, yo duSkarmmAcArI sa IzvaraM na dRSTavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्