Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:15 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 kintu ye zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta evottamamRtsvarUpAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु ये श्रुत्वा सरलैः शुद्धैश्चान्तःकरणैः कथां गृह्लन्ति धैर्य्यम् अवलम्ब्य फलान्युत्पादयन्ति च त एवोत्तममृत्स्वरूपाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু যে শ্ৰুৎৱা সৰলৈঃ শুদ্ধৈশ্চান্তঃকৰণৈঃ কথাং গৃহ্লন্তি ধৈৰ্য্যম্ অৱলম্ব্য ফলান্যুৎপাদযন্তি চ ত এৱোত্তমমৃৎস্ৱৰূপাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু যে শ্রুৎৱা সরলৈঃ শুদ্ধৈশ্চান্তঃকরণৈঃ কথাং গৃহ্লন্তি ধৈর্য্যম্ অৱলম্ব্য ফলান্যুৎপাদযন্তি চ ত এৱোত্তমমৃৎস্ৱরূপাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ယေ ၑြုတွာ သရလဲး ၑုဒ္ဓဲၑ္စာန္တးကရဏဲး ကထာံ ဂၖဟ္လန္တိ ဓဲရျျမ် အဝလမ္ဗျ ဖလာနျုတ္ပာဒယန္တိ စ တ ဧဝေါတ္တမမၖတ္သွရူပါး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu yE zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta EvOttamamRtsvarUpAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:15
40 अन्तरसन्दर्भाः  

kintu yaH kazcit zeSaM yAvad dhairyyamAzrayate, saeva paritrAyiSyate|


kintu sokathayat ye paramezvarasya kathAM zrutvA tadanurUpam Acaranti taeva dhanyAH|


tadvat sAdhuloko'ntaHkaraNarUpAt subhANDAgArAd uttamAni dravyANi bahiH karoti, duSTo lokazcAntaHkaraNarUpAt kubhANDAgArAt kutsitAni dravyANi nirgamayati yato'ntaHkaraNAnAM pUrNabhAvAnurUpANi vacAMsi mukhAnnirgacchanti|


ye kathAM zrutvA yAnti viSayacintAyAM dhanalobhena eेhikasukhe ca majjanta upayuktaphalAni na phalanti ta evoptabIjakaNTakibhUsvarUpAH|


aparaJca pradIpaM prajvAlya kopi pAtreNa nAcchAdayati tathA khaTvAdhopi na sthApayati, kintu dIpAdhAroparyyeva sthApayati, tasmAt pravezakA dIptiM pazyanti|


ahaM yathA piturAjJA gRhItvA tasya premabhAjanaM tiSThAmi tathaiva yUyamapi yadi mamAjJA guhlItha tarhi mama premabhAjanAni sthAsyatha|


vastutastu ye janA dhairyyaM dhRtvA satkarmma kurvvanto mahimA satkAro'maratvaJcaitAni mRgayante tebhyo'nantAyu rdAsyati|


kintu sAmprataM yUyaM pApasevAto muktAH santa Izvarasya bhRtyA'bhavata tasmAd yuSmAkaM pavitratvarUpaM labhyam anantajIvanarUpaJca phalam Aste|


yato mayi, arthato mama zarIre, kimapyuttamaM na vasati, etad ahaM jAnAmi; mamecchukatAyAM tiSThantyAmapyaham uttamakarmmasAdhane samartho na bhavAmi|


he mama bhrAtRgaNa, IzvaranimittaM yadasmAkaM phalaM jAyate tadarthaM zmazAnAd utthApitena puruSeNa saha yuSmAkaM vivAho yad bhavet tadarthaM khrISTasya zarIreNa yUyaM vyavasthAM prati mRtavantaH|


yad apratyakSaM tasya pratyAzAM yadi vayaM kurvvImahi tarhi dhairyyam avalambya pratIkSAmahe|


tvakchedaH sAro nahi tadvadatvakchedo'pi sAro nahi kintvIzvarasyAjJAnAM pAlanameva|


yUyam anugrahAd vizvAsena paritrANaM prAptAH, tacca yuSmanmUlakaM nahi kintvIzvarasyaiva dAnaM,


khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvaJca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTena puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|


prabho ryogyaM sarvvathA santoSajanakaJcAcAraM kuryyAtArthata IzvarajJAne varddhamAnAH sarvvasatkarmmarUpaM phalaM phaleta,


sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyaJca yad dinam ArabhyezvarasyAnugrahasya vArttAM zrutvA satyarUpeNa jJAtavantastadArabhya yuSmAkaM madhye'pi phalati varddhate ca|


yato yUyaM yenezvarasyecchAM pAlayitvA pratijJAyAH phalaM labhadhvaM tadarthaM yuSmAbhi rdhairyyAvalambanaM karttavyaM|


ato vayaM yad bhramasrotasA nApanIyAmahe tadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni|


tacca dhairyyaM siddhaphalaM bhavatu tena yUyaM siddhAH sampUrNAzca bhaviSyatha kasyApi guNasyAbhAvazca yuSmAkaM na bhaviSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्